Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tayo.h kani.s.tha.h putra.h pitre kathayaamaasa, he pitastava sampattyaa yama.m"sa.m praapsyaamyaha.m vibhajya ta.m dehi, tata.h pitaa nijaa.m sampatti.m vibhajya taabhyaa.m dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তযোঃ কনিষ্ঠঃ পুত্ৰঃ পিত্ৰে কথযামাস, হে পিতস্তৱ সম্পত্ত্যা যমংশং প্ৰাপ্স্যাম্যহং ৱিভজ্য তং দেহি, ততঃ পিতা নিজাং সম্পত্তিং ৱিভজ্য তাভ্যাং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তযোঃ কনিষ্ঠঃ পুত্রঃ পিত্রে কথযামাস, হে পিতস্তৱ সম্পত্ত্যা যমংশং প্রাপ্স্যাম্যহং ৱিভজ্য তং দেহি, ততঃ পিতা নিজাং সম্পত্তিং ৱিভজ্য তাভ্যাং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တယေား ကနိၐ္ဌး ပုတြး ပိတြေ ကထယာမာသ, ဟေ ပိတသ္တဝ သမ္ပတ္တျာ ယမံၑံ ပြာပ္သျာမျဟံ ဝိဘဇျ တံ ဒေဟိ, တတး ပိတာ နိဇာံ သမ္ပတ္တိံ ဝိဘဇျ တာဘျာံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:12
7 अन्तरसन्दर्भाः  

yataste prabhuutadhanasya ki ncit nirak.sipan kintu diineya.m svadinayaapanayogya.m ki ncidapi na sthaapayitvaa sarvvasva.m nirak.sipat|


apara nca sa kathayaamaasa, kasyacid dvau putraavaastaa.m,


katipayaat kaalaat para.m sa kani.s.thaputra.h samasta.m dhana.m sa.mg.rhya duurade"sa.m gatvaa du.s.taacara.nena sarvvaa.m sampatti.m naa"sayaamaasa|


kintu tava ya.h putro ve"syaagamanaadibhistava sampattim apavyayitavaan tasminnaagatamaatre tasyaiva nimitta.m pu.s.ta.m govatsa.m maaritavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्