Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tata.h sa vyavasthaapakaan phiruu"sina"sca papraccha, vi"sraamavaare svaasthya.m karttavya.m na vaa? tataste kimapi na pratyuucu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততঃ স ৱ্যৱস্থাপকান্ ফিৰূশিনশ্চ পপ্ৰচ্ছ, ৱিশ্ৰামৱাৰে স্ৱাস্থ্যং কৰ্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্ৰত্যূচুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততঃ স ৱ্যৱস্থাপকান্ ফিরূশিনশ্চ পপ্রচ্ছ, ৱিশ্রামৱারে স্ৱাস্থ্যং কর্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্রত্যূচুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတး သ ဝျဝသ္ထာပကာန် ဖိရူၑိနၑ္စ ပပြစ္ဆ, ဝိၑြာမဝါရေ သွာသ္ထျံ ကရ္တ္တဝျံ န ဝါ? တတသ္တေ ကိမပိ န ပြတျူစုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArE svAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:3
10 अन्तरसन्दर्भाः  

tato yii"sum apavaditu.m maanu.saa.h papracchu.h, vi"sraamavaare niraamayatva.m kara.niiya.m na vaa?


tad vilokya phiruu"sino yii"su.m jagadu.h, pa"sya vi"sraamavaare yat karmmaakarttavya.m tadeva tava "si.syaa.h kurvvanti|


te.saameko vyavasthaapako yii"su.m pariik.situ.m papaccha,


tata.h para.m sa taan papraccha vi"sraamavaare hitamahita.m tathaa hi praa.narak.saa vaa praa.nanaa"sa e.saa.m madhye ki.m kara.niiya.m ? kintu te ni.h"sabdaastasthu.h|


tadaa sa ta.m rogi.na.m svastha.m k.rtvaa visasarja;


tasmaat tasmin utthitavati yii"sustaan vyaajahaara, yu.smaan imaa.m kathaa.m p.rcchaami, vi"sraamavaare hitam ahita.m vaa, praa.narak.sa.na.m praa.nanaa"sana.m vaa, ete.saa.m ki.m karmmakara.niiyam?


ataeva vi"sraamavaare manu.syaa.naa.m tvakchede k.rte yadi muusaavyavasthaama"ngana.m na bhavati tarhi mayaa vi"sraamavaare maanu.sa.h sampuur.naruupe.na svastho.akaari tatkaara.naad yuuya.m ki.m mahya.m kupyatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्