Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ya.h ka"scit svamunnamayati sa namayi.syate, kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যঃ কশ্চিৎ স্ৱমুন্নমযতি স নমযিষ্যতে, কিন্তু যঃ কশ্চিৎ স্ৱং নমযতি স উন্নমযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যঃ কশ্চিৎ স্ৱমুন্নমযতি স নমযিষ্যতে, কিন্তু যঃ কশ্চিৎ স্ৱং নমযতি স উন্নমযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယး ကၑ္စိတ် သွမုန္နမယတိ သ နမယိၐျတေ, ကိန္တု ယး ကၑ္စိတ် သွံ နမယတိ သ ဥန္နမယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yaH kazcit svamunnamayati sa namayiSyatE, kintu yaH kazcit svaM namayati sa unnamayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:11
24 अन्तरसन्दर्भाः  

yato ya.h svamunnamati, sa nata.h kari.syate; kintu ya.h ka"scit svamavanata.m karoti, sa unnata.h kari.syate|


svabaahubalatastena praakaa"syata paraakrama.h| mana.hkumantra.naasaarddha.m vikiiryyante.abhimaanina.h|


si.mhaasanagataallokaan balina"scaavarohya sa.h| pade.suucce.su lokaa.mstu k.sudraan sa.msthaapayatyapi|


tadaa sa nimantrayitaara.m janamapi jagaada, madhyaahne raatrau vaa bhojye k.rte nijabandhuga.no vaa bhraat.rृga.no vaa j naatiga.no vaa dhaniga.no vaa samiipavaasiga.no vaa etaan na nimantraya, tathaa k.rte cet te tvaa.m nimantrayi.syanti, tarhi pari"sodho bhavi.syati|


yu.smaanaha.m vadaami, tayordvayo rmadhye kevala.h karasa ncaayii pu.nyavattvena ga.nito nijag.rha.m jagaama, yato ya.h ka"scit svamunnamayati sa naamayi.syate kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


prabho.h samak.sa.m namraa bhavata tasmaat sa yu.smaan ucciikari.syati|


tannahi kintu sa pratula.m vara.m vitarati tasmaad uktamaaste yathaa, aatmaabhimaanalokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h||


he yuvaana.h, yuuyamapi praaciinalokaanaa.m va"syaa bhavata sarvve ca sarvve.saa.m va"siibhuuya namrataabhara.nena bhuu.sitaa bhavata, yata.h,aatmaabhimaanilokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|


ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti.s.thata tena sa ucitasamaye yu.smaan ucciikari.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्