Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m vi"sraamavaare yii"sau pradhaanasya phiruu"sino g.rhe bhoktu.m gatavati te ta.m viik.situm aarebhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং ৱিশ্ৰামৱাৰে যীশৌ প্ৰধানস্য ফিৰূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং ৱিশ্রামৱারে যীশৌ প্রধানস্য ফিরূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আরেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ဝိၑြာမဝါရေ ယီၑော် ပြဓာနသျ ဖိရူၑိနော ဂၖဟေ ဘောက္တုံ ဂတဝတိ တေ တံ ဝီက္ၐိတုမ် အာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:1
19 अन्तरसन्दर्भाः  

ave rmaanava.h ki.m nahi "sreyaan? ato vi"sraamavaare hitakarmma karttavya.m|


sa vi"sraamavaare tamarogi.na.m kari.syati navetyatra bahavastam apavaditu.m chidramapek.sitavanta.h|


etatkathaayaa.h kathanakaale phiru"syeko bhejanaaya ta.m nimantrayaamaasa, tata.h sa gatvaa bhoktum upavive"sa|


atha kade"svarasya raajatva.m bhavi.syatiiti phiruu"sibhi.h p.r.s.te sa pratyuvaaca, ii"svarasya raajatvam ai"svaryyadar"sanena na bhavi.syati|


ataeva ta.m prati satarkaa.h santa.h katha.m tadvaakyado.sa.m dh.rtvaa ta.m de"saadhipasya saadhuve"sadhaari.na"scaraan tasya samiipe pre.sayaamaasu.h|


tasmaad adhyaapakaa.h phiruu"sina"sca tasmin do.samaaropayitu.m sa vi"sraamavaare tasya svaasthya.m karoti naveti pratiik.situmaarebhire|


nikadimanaamaa yihuudiiyaanaam adhipati.h phiruu"sii k.sa.nadaayaa.m


etasminneva samaye tatsabhaasthaanaa.m sarvvalokaanaa.m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka.h phiruu"siloka utthaaya preritaan k.sa.naartha.m sthaanaantara.m gantum aadi"sya kathitavaan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्