Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 tadaa ibraahiima.m ishaaka.m yaakuuba nca sarvvabhavi.syadvaadina"sca ii"svarasya raajya.m praaptaan svaa.m"sca bahi.sk.rtaan d.r.s.tvaa yuuya.m rodana.m dantairdantaghar.sa.na nca kari.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা ইব্ৰাহীমং ইস্হাকং যাকূবঞ্চ সৰ্ৱ্ৱভৱিষ্যদ্ৱাদিনশ্চ ঈশ্ৱৰস্য ৰাজ্যং প্ৰাপ্তান্ স্ৱাংশ্চ বহিষ্কৃতান্ দৃষ্ট্ৱা যূযং ৰোদনং দন্তৈৰ্দন্তঘৰ্ষণঞ্চ কৰিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা ইব্রাহীমং ইস্হাকং যাকূবঞ্চ সর্ৱ্ৱভৱিষ্যদ্ৱাদিনশ্চ ঈশ্ৱরস্য রাজ্যং প্রাপ্তান্ স্ৱাংশ্চ বহিষ্কৃতান্ দৃষ্ট্ৱা যূযং রোদনং দন্তৈর্দন্তঘর্ষণঞ্চ করিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ ဣဗြာဟီမံ ဣသှာကံ ယာကူဗဉ္စ သရွွဘဝိၐျဒွါဒိနၑ္စ ဤၑွရသျ ရာဇျံ ပြာပ္တာန် သွာံၑ္စ ဗဟိၐ္ကၖတာန် ဒၖၐ္ဋွာ ယူယံ ရောဒနံ ဒန္တဲရ္ဒန္တဃရ္ၐဏဉ္စ ကရိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:28
15 अन्तरसन्दर्भाः  

yatra rodana.m dantaghar.sa.na nca bhavati, tatraagniku.n.de nik.sepsyanti|


tatra rodana.m dantai rdantaghar.sa.na nca bhavi.syata.h|


tadaa raajaa nijaanucaraan avadat, etasya karacara.naan baddhaa yatra rodana.m dantairdantaghar.sa.na nca bhavati, tatra vahirbhuutatamisre ta.m nik.sipata|


tadaa ta.m da.n.dayitvaa yatra sthaane rodana.m dantaghar.sa.na ncaasaate, tatra kapa.tibhi.h saaka.m tadda"saa.m niruupayi.syati|


apara.m yuuya.m tamakarmma.nya.m daasa.m niitvaa yatra sthaane krandana.m dantaghar.sa.na nca vidyete, tasmin bahirbhuutatamasi nik.sipata|


he kapharnaahuum, tva.m svarga.m yaavad unnataa kintu naraka.m yaavat nyagbhavi.syasi|


anantara.m taa.m kathaa.m ni"samya bhojanopavi.s.ta.h ka"scit kathayaamaasa, yo jana ii"svarasya raajye bhoktu.m lapsyate saeva dhanya.h|


pa"scaat sa dhanavaanapi mamaara, ta.m "sma"saane sthaapayaamaasu"sca; kintu paraloke sa vedanaakula.h san uurddhvaa.m niriik.sya bahuduuraad ibraahiima.m tatkro.da iliyaasara nca vilokya ruvannuvaaca;


tacce"svarasya nyaayavicaarasya pramaa.na.m bhavati yato yuuya.m yasya k.rte du.hkha.m sahadhva.m tasye"svariiyaraajyasya yogyaa bhavatha|


yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्