Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tata.h sa lokaan uvaaca, sa.mkiir.nadvaare.na prave.s.tu.m yataghva.m, yatoha.m yu.smaan vadaami, bahava.h prave.s.tu.m ce.s.ti.syante kintu na "sak.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততঃ স লোকান্ উৱাচ, সংকীৰ্ণদ্ৱাৰেণ প্ৰৱেষ্টুং যতঘ্ৱং, যতোহং যুষ্মান্ ৱদামি, বহৱঃ প্ৰৱেষ্টুং চেষ্টিষ্যন্তে কিন্তু ন শক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততঃ স লোকান্ উৱাচ, সংকীর্ণদ্ৱারেণ প্রৱেষ্টুং যতঘ্ৱং, যতোহং যুষ্মান্ ৱদামি, বহৱঃ প্রৱেষ্টুং চেষ্টিষ্যন্তে কিন্তু ন শক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတး သ လောကာန် ဥဝါစ, သံကီရ္ဏဒွါရေဏ ပြဝေၐ္ဋုံ ယတဃွံ, ယတောဟံ ယုၐ္မာန် ဝဒါမိ, ဗဟဝး ပြဝေၐ္ဋုံ စေၐ္ဋိၐျန္တေ ကိန္တု န ၑက္ၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuM yataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuM cESTiSyantE kintu na zakSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:24
26 अन्तरसन्दर्भाः  

apara nca aa yohano.adya yaavat svargaraajya.m balaadaakraanta.m bhavati aakramina"sca janaa balena tadadhikurvvanti|


tadaa ka"scijjanasta.m papraccha, he prabho ki.m kevalam alpe lokaa.h paritraasyante?


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


he vatsaa aha.m yu.smaabhi.h saarddha.m ki ncitkaalamaatram aase, tata.h para.m maa.m m.rgayi.syadhve kintvaha.m yatsthaana.m yaami tatsthaana.m yuuya.m gantu.m na "sak.syatha, yaamimaa.m kathaa.m yihuudiiyebhya.h kathitavaan tathaadhunaa yu.smabhyamapi kathayaami|


yato vi"se.sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para.m ya.h ka"scid rogii prathama.m paaniiyamavaarohat sa eva tatk.sa.naad rogamukto.abhavat|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


maa.m m.rgayi.syadhve kintuudde"sa.m na lapsyadhve ratra sthaasyaami tatra yuuya.m gantu.m na "sak.syatha|


tata.h para.m yii"su.h punaruditavaan adhunaaha.m gacchaami yuuya.m maa.m gave.sayi.syatha kintu nijai.h paapai rmari.syatha yat sthaanam aha.m yaasyaami tat sthaanam yuuya.m yaatu.m na "sak.syatha|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|


tasmaad he bhraatara.h, yuuya.m svakiiyaahvaanavara.nayo rd.r.dhakara.ne bahu yatadhva.m, tat k.rtvaa kadaaca na skhali.syatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्