Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tadaa pabhu.h pratyuvaaca re kapa.tino yu.smaakam ekaiko jano vi"sraamavaare sviiya.m sviiya.m v.r.sabha.m gardabha.m vaa bandhanaanmocayitvaa jala.m paayayitu.m ki.m na nayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা পভুঃ প্ৰত্যুৱাচ ৰে কপটিনো যুষ্মাকম্ একৈকো জনো ৱিশ্ৰামৱাৰে স্ৱীযং স্ৱীযং ৱৃষভং গৰ্দভং ৱা বন্ধনান্মোচযিৎৱা জলং পাযযিতুং কিং ন নযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা পভুঃ প্রত্যুৱাচ রে কপটিনো যুষ্মাকম্ একৈকো জনো ৱিশ্রামৱারে স্ৱীযং স্ৱীযং ৱৃষভং গর্দভং ৱা বন্ধনান্মোচযিৎৱা জলং পাযযিতুং কিং ন নযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ ပဘုး ပြတျုဝါစ ရေ ကပဋိနော ယုၐ္မာကမ် ဧကဲကော ဇနော ဝိၑြာမဝါရေ သွီယံ သွီယံ ဝၖၐဘံ ဂရ္ဒဘံ ဝါ ဗန္ဓနာန္မောစယိတွာ ဇလံ ပါယယိတုံ ကိံ န နယတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janO vizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:15
16 अन्तरसन्दर्भाः  

te ti.s.thantu, te andhamanujaanaam andhamaargadar"sakaa eva; yadyandho.andha.m panthaana.m dar"sayati, tarhyubhau gartte patata.h|


re kapa.tina.h sarvve yi"sayiyo yu.smaanadhi bhavi.syadvacanaanyetaani samyag uktavaan|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


tathaiva yuuyamapi lokaanaa.m samak.sa.m bahirdhaarmmikaa.h kintvanta.hkara.ne.su kevalakaapa.tyaadharmmaabhyaa.m paripuur.naa.h|


he kapa.tin, aadau nijanayanaat naasaa.m bahi.skuru tato nijad.r.s.tau suprasannaayaa.m tava bhraat.r rlocanaat t.r.na.m bahi.skartu.m "sak.syasi|


tadaanii.m lokaa.h sahasra.m sahasram aagatya samupasthitaastata ekaiko .anye.saamupari patitum upacakrame; tadaa yii"su.h "si.syaan babhaa.se, yuuya.m phiruu"sinaa.m ki.nvaruupakaapa.tye vi"se.se.na saavadhaanaasti.s.thata|


taanuvaaca ca yu.smaaka.m kasyacid garddabho v.r.sabho vaa ced gartte patati tarhi vi"sraamavaare tatk.sa.na.m sa ki.m ta.m notthaapayi.syati?


svacak.su.si yaa naasaa vidyate taam aj naatvaa, bhraatastava netraat t.r.na.m bahi.h karomiiti vaakya.m bhraatara.m katha.m vaktu.m "sakno.si? he kapa.tin puurvva.m svanayanaat naasaa.m bahi.h kuru tato bhraatu"scak.su.sast.r.na.m bahi.h karttu.m sud.r.s.ti.m praapsyasi|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


sa sva"si.syaa.naa.m dvau janaavaahuuya yii"su.m prati vak.syamaa.na.m vaakya.m vaktu.m pre.sayaamaasa, yasyaagamanam apek.sya ti.s.thaamo vaya.m ki.m sa eva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्