Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:58 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

58 apara nca vivaadinaa saarddha.m vicaarayitu.h samiipa.m gacchan pathi tasmaaduddhaara.m praaptu.m yatasva nocet sa tvaa.m dh.rtvaa vicaarayitu.h samiipa.m nayati| vicaarayitaa yadi tvaa.m praharttu.h samiipa.m samarpayati praharttaa tvaa.m kaaraayaa.m badhnaati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

58 अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 অপৰঞ্চ ৱিৱাদিনা সাৰ্দ্ধং ৱিচাৰযিতুঃ সমীপং গচ্ছন্ পথি তস্মাদুদ্ধাৰং প্ৰাপ্তুং যতস্ৱ নোচেৎ স ৎৱাং ধৃৎৱা ৱিচাৰযিতুঃ সমীপং নযতি| ৱিচাৰযিতা যদি ৎৱাং প্ৰহৰ্ত্তুঃ সমীপং সমৰ্পযতি প্ৰহৰ্ত্তা ৎৱাং কাৰাযাং বধ্নাতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 অপরঞ্চ ৱিৱাদিনা সার্দ্ধং ৱিচারযিতুঃ সমীপং গচ্ছন্ পথি তস্মাদুদ্ধারং প্রাপ্তুং যতস্ৱ নোচেৎ স ৎৱাং ধৃৎৱা ৱিচারযিতুঃ সমীপং নযতি| ৱিচারযিতা যদি ৎৱাং প্রহর্ত্তুঃ সমীপং সমর্পযতি প্রহর্ত্তা ৎৱাং কারাযাং বধ্নাতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 အပရဉ္စ ဝိဝါဒိနာ သာရ္ဒ္ဓံ ဝိစာရယိတုး သမီပံ ဂစ္ဆန် ပထိ တသ္မာဒုဒ္ဓါရံ ပြာပ္တုံ ယတသွ နောစေတ် သ တွာံ ဓၖတွာ ဝိစာရယိတုး သမီပံ နယတိ၊ ဝိစာရယိတာ ယဒိ တွာံ ပြဟရ္တ္တုး သမီပံ သမရ္ပယတိ ပြဟရ္တ္တာ တွာံ ကာရာယာံ ဗဓ္နာတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 aparanjca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nOcEt sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:58
20 अन्तरसन्दर्भाः  

tathaapi sa tat naa"nagiik.rtya yaavat sarvvam.r.na.m na pari"sodhitavaan taavat ta.m kaaraayaa.m sthaapayaamaasa|


tenoktametat, sa.m"sro.syaami "subhe kaale tvadiiyaa.m praarthanaam aha.m| upakaara.m kari.syaami paritraa.nadine tava| pa"syataaya.m "subhakaala.h pa"syateda.m traa.nadina.m|


tatsambandhe ca sa yaatraa.m vidhaaya kaaraabaddhaanaam aatmanaa.m samiipe vaakya.m gho.sitavaan|


mama paralokagamanaat paramapi yuuya.m yadetaani smarttu.m "sak.syatha tasmin sarvvathaa yati.sye|


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्