Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 jagato devaarccakaa etaani sarvvaa.ni ce.s.tanate; e.su vastu.su yu.smaaka.m prayojanamaaste iti yu.smaaka.m pitaa jaanaati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 जगतो देवार्च्चका एतानि सर्व्वाणि चेष्टनते; एषु वस्तुषु युष्माकं प्रयोजनमास्ते इति युष्माकं पिता जानाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 জগতো দেৱাৰ্চ্চকা এতানি সৰ্ৱ্ৱাণি চেষ্টনতে; এষু ৱস্তুষু যুষ্মাকং প্ৰযোজনমাস্তে ইতি যুষ্মাকং পিতা জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 জগতো দেৱার্চ্চকা এতানি সর্ৱ্ৱাণি চেষ্টনতে; এষু ৱস্তুষু যুষ্মাকং প্রযোজনমাস্তে ইতি যুষ্মাকং পিতা জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဇဂတော ဒေဝါရ္စ္စကာ ဧတာနိ သရွွာဏိ စေၐ္ဋနတေ; ဧၐု ဝသ္တုၐု ယုၐ္မာကံ ပြယောဇနမာသ္တေ ဣတိ ယုၐ္မာကံ ပိတာ ဇာနာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 jagatO dEvArccakA EtAni sarvvANi cESTanatE; ESu vastuSu yuSmAkaM prayOjanamAstE iti yuSmAkaM pitA jAnAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:30
13 अन्तरसन्दर्भाः  

yasmaat tadaa yo vak.syati sa na yuuya.m kintu yu.smaakamantarastha.h pitraatmaa|


tadvad ete.saa.m k.sudrapraaeिnaam ekopi na"syatiiti yu.smaaka.m svargasthapitu rnaabhimatam|


apara.m yuuya.m yadi kevala.m sviiyabhraat.rtvena namata, tarhi ki.m mahat karmma kurutha? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


saavadhaanaa bhavata, manujaan dar"sayitu.m te.saa.m gocare dharmmakarmma maa kuruta, tathaa k.rte yu.smaaka.m svargasthapitu.h sakaa"saat ki ncana phala.m na praapsyatha|


yasmaat devaarccakaa apiiti ce.s.tante; ete.su dravye.su prayojanamastiiti yu.smaaka.m svargastha.h pitaa jaanaati|


yuuya.m te.saamiva maa kuruta, yasmaat yu.smaaka.m yad yat prayojana.m yaacanaata.h praageva yu.smaaka.m pitaa tat jaanaati|


ataeva ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? etadartha.m maa ce.s.tadhva.m maa sa.mdigdhva nca|


ataeve"svarasya raajyaartha.m sace.s.taa bhavata tathaa k.rte sarvvaa.nyetaani dravyaa.ni yu.smabhya.m pradaayi.syante|


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


yu.smaan aha.m prabhuneda.m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya.m puuna rmaacarata|


ye ca bhinnajaatiiyaa lokaa ii"svara.m na jaananti ta iva tat kaamaabhilaa.sasyaadhiina.m na karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्