Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 kaakapak.si.naa.m kaaryya.m vicaarayata, te na vapanti "sasyaani ca na chindanti, te.saa.m bhaa.n.daagaaraa.ni na santi ko.saa"sca na santi, tathaapii"svarastebhyo bhak.syaa.ni dadaati, yuuya.m pak.sibhya.h "sre.s.thataraa na ki.m?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কাকপক্ষিণাং কাৰ্য্যং ৱিচাৰযত, তে ন ৱপন্তি শস্যানি চ ন ছিন্দন্তি, তেষাং ভাণ্ডাগাৰাণি ন সন্তি কোষাশ্চ ন সন্তি, তথাপীশ্ৱৰস্তেভ্যো ভক্ষ্যাণি দদাতি, যূযং পক্ষিভ্যঃ শ্ৰেষ্ঠতৰা ন কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কাকপক্ষিণাং কার্য্যং ৱিচারযত, তে ন ৱপন্তি শস্যানি চ ন ছিন্দন্তি, তেষাং ভাণ্ডাগারাণি ন সন্তি কোষাশ্চ ন সন্তি, তথাপীশ্ৱরস্তেভ্যো ভক্ষ্যাণি দদাতি, যূযং পক্ষিভ্যঃ শ্রেষ্ঠতরা ন কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကာကပက္ၐိဏာံ ကာရျျံ ဝိစာရယတ, တေ န ဝပန္တိ ၑသျာနိ စ န ဆိန္ဒန္တိ, တေၐာံ ဘာဏ္ဍာဂါရာဏိ န သန္တိ ကောၐာၑ္စ န သန္တိ, တထာပီၑွရသ္တေဘျော ဘက္ၐျာဏိ ဒဒါတိ, ယူယံ ပက္ၐိဘျး ၑြေၐ္ဌတရာ န ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca na chindanti, tESAM bhANPAgArANi na santi kOSAzca na santi, tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaH zrESThatarA na kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:24
13 अन्तरसन्दर्भाः  

ato maa bibhiita, yuuya.m bahuca.takebhyo bahumuulyaa.h|


tasya kaare suurpa aaste, sa sviiya"sasyaani samyak praspho.tya nijaan sakalagodhuumaan sa.mg.rhya bhaa.n.daagaare sthaapayi.syati, ki.mntu sarvvaa.ni vu.saa.nyanirvvaa.navahninaa daahayi.syati|


vihaayaso viha"ngamaan vilokayata; tai rnopyate na k.rtyate bhaa.n.daagaare na sa nciiyate.api; tathaapi yu.smaaka.m svargastha.h pitaa tebhya aahaara.m vitarati|


tasmaat bhuupo.atidu.hkhita.h, tathaapi sva"sapathasya sahabhojinaa ncaanurodhaat tadana"ngiikarttu.m na "sakta.h|


tatovadad ittha.m kari.syaami, mama sarvvabhaa.n.daagaaraa.ni bha"nktvaa b.rhadbhaa.n.daagaaraa.ni nirmmaaya tanmadhye sarvvaphalaani dravyaa.ni ca sthaapayi.syaami|


bhak.syaajjiivana.m bhuu.sa.naacchariira nca "sre.s.tha.m bhavati|


yu.smaaka.m "sira.hke"saa api ga.nitaa.h santi tasmaat maa vibhiita bahuca.takapak.sibhyopi yuuya.m bahumuulyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्