Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 ata.h kaara.naat kathayaami, yaacadhva.m tato yu.smabhya.m daasyate, m.rgayadhva.m tata udde"sa.m praapsyatha, dvaaram aahata tato yu.smabhya.m dvaara.m mok.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतः कारणात् कथयामि, याचध्वं ततो युष्मभ्यं दास्यते, मृगयध्वं तत उद्देशं प्राप्स्यथ, द्वारम् आहत ततो युष्मभ्यं द्वारं मोक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতঃ কাৰণাৎ কথযামি, যাচধ্ৱং ততো যুষ্মভ্যং দাস্যতে, মৃগযধ্ৱং তত উদ্দেশং প্ৰাপ্স্যথ, দ্ৱাৰম্ আহত ততো যুষ্মভ্যং দ্ৱাৰং মোক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতঃ কারণাৎ কথযামি, যাচধ্ৱং ততো যুষ্মভ্যং দাস্যতে, মৃগযধ্ৱং তত উদ্দেশং প্রাপ্স্যথ, দ্ৱারম্ আহত ততো যুষ্মভ্যং দ্ৱারং মোক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတး ကာရဏာတ် ကထယာမိ, ယာစဓွံ တတော ယုၐ္မဘျံ ဒါသျတေ, မၖဂယဓွံ တတ ဥဒ္ဒေၑံ ပြာပ္သျထ, ဒွါရမ် အာဟတ တတော ယုၐ္မဘျံ ဒွါရံ မောက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ataH kAraNAt kathayAmi, yAcadhvaM tatO yuSmabhyaM dAsyatE, mRgayadhvaM tata uddEzaM prApsyatha, dvAram Ahata tatO yuSmabhyaM dvAraM mOkSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:9
40 अन्तरसन्दर्भाः  

tathaa vi"svasya praarthya yu.smaabhi ryad yaaci.syate, tadeva praapsyate|


etayo.h putrayo rmadhye piturabhimata.m kena paalita.m? yu.smaabhi.h ki.m budhyate? tataste pratyuucu.h, prathamena puुtre.na| tadaanii.m yii"sustaanuvaaca, aha.m yu.smaan tathya.m vadaami, ca.n.daalaa ga.nikaa"sca yu.smaakamagrata ii"svarasya raajya.m pravi"santi|


tathaapyaha.m yu.smaan vadaami, sulemaan taad.rg ai"svaryyavaanapi tatpu.spamiva vibhuu.sito naasiit|


ato hetoraha.m yu.smaan vacmi, praarthanaakaale yadyadaakaa.mk.si.syadhve tattadava"sya.m praapsyatha, ittha.m vi"svasita, tata.h praapsyatha|


yu.smaanaha.m yad vadaami tadeva sarvvaan vadaami, jaagaritaasti.s.thateti|


yo yaacate sa praapnoti, yo m.rgayate sa evodde"sa.m praapnoti, yo dvaaram aahanti tadartha.m dvaara.m mocyate|


yathaa putre.na pitu rmahimaa prakaa"sate tadartha.m mama naama procya yat praarthayi.syadhve tat saphala.m kari.syaami|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


tenoktametat, sa.m"sro.syaami "subhe kaale tvadiiyaa.m praarthanaam aha.m| upakaara.m kari.syaami paritraa.nadine tava| pa"syataaya.m "subhakaala.h pa"syateda.m traa.nadina.m|


kintu vi"svaasa.m vinaa ko.apii"svaraaya rocitu.m na "saknoti yata ii"svaro.asti svaanve.silokebhya.h puraskaara.m dadaati cetikathaayaam ii"svara"sara.naagatai rvi"svasitavya.m|


ataeva k.rpaa.m grahiitu.m prayojaniiyopakaaraartham anugraha.m praaptu nca vayam utsaahenaanugrahasi.mhaasanasya samiipa.m yaama.h|


yu.smaaka.m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara.h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata.h sa yaacataa.m tatastasmai daayi.syate|


tasmaad vi"svaasajaatapraarthanayaa sa rogii rak.saa.m yaasyati prabhu"sca tam utthaapayi.syati yadi ca k.rtapaapo bhavet tarhi sa ta.m k.sami.syate|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


aparam ava"si.s.taan thuyaatiirasthalokaan arthato yaavantastaa.m "sik.saa.m na dhaarayanti ye ca kai"scit "sayataanasya gambhiiraarthaa ucyante taan ye naavagatavantastaanaha.m vadaami yu.smaasu kamapyapara.m bhaara.m naaropayi.syaami;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्