Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tadaa sa yadi g.rhamadhyaat prativadati maa.m maa kli"saana, idaanii.m dvaara.m ruddha.m "sayane mayaa saha baalakaa"sca ti.s.thanti tubhya.m daatum utthaatu.m na "saknomi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদা স যদি গৃহমধ্যাৎ প্ৰতিৱদতি মাং মা ক্লিশান, ইদানীং দ্ৱাৰং ৰুদ্ধং শযনে মযা সহ বালকাশ্চ তিষ্ঠন্তি তুভ্যং দাতুম্ উত্থাতুং ন শক্নোমি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদা স যদি গৃহমধ্যাৎ প্রতিৱদতি মাং মা ক্লিশান, ইদানীং দ্ৱারং রুদ্ধং শযনে মযা সহ বালকাশ্চ তিষ্ঠন্তি তুভ্যং দাতুম্ উত্থাতুং ন শক্নোমি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒါ သ ယဒိ ဂၖဟမဓျာတ် ပြတိဝဒတိ မာံ မာ က္လိၑာန, ဣဒါနီံ ဒွါရံ ရုဒ္ဓံ ၑယနေ မယာ သဟ ဗာလကာၑ္စ တိၐ္ဌန္တိ တုဘျံ ဒါတုမ် ဥတ္ထာတုံ န ၑက္နောမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadA sa yadi gRhamadhyAt prativadati mAM mA klizAna, idAnIM dvAraM ruddhaM zayanE mayA saha bAlakAzca tiSThanti tubhyaM dAtum utthAtuM na zaknOmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:7
7 अन्तरसन्दर्भाः  

tadaa taasu kretu.m gataasu vara aajagaama, tato yaa.h sajjitaa aasan, taastena saaka.m vivaahiiya.m ve"sma pravivi"su.h|


he bandho pathika eko bandhu rmama nive"sanam aayaata.h kintu tasyaatithya.m karttu.m mamaantike kimapi naasti, ataeva puupatraya.m mahyam .r.na.m dehi;


tarhi yu.smaanaha.m vadaami, sa yadi mitratayaa tasmai kimapi daatu.m notti.s.thati tathaapi vaara.m vaara.m praarthanaata utthaapita.h san yasmin tasya prayojana.m tadeva daasyati|


g.rhapatinotthaaya dvaare ruddhe sati yadi yuuya.m bahi.h sthitvaa dvaaramaahatya vadatha, he prabho he prabho asmatkaara.naad dvaara.m mocayatu, tata.h sa iti prativak.syati, yuuya.m kutratyaa lokaa ityaha.m na jaanaami|


tasmaad yii"sustai.h saha gatvaa nive"sanasya samiipa.m praapa, tadaa sa "satasenaapati rvak.syamaa.navaakya.m ta.m vaktu.m bandhuun praahi.not| he prabho svaya.m "sramo na karttavyo yad bhavataa madgehamadhye paadaarpa.na.m kriyeta tadapyaha.m naarhaami,


ita.h para.m ko.api maa.m na kli"snaatu yasmaad aha.m svagaatre prabho ryii"sukhrii.s.tasya cihnaani dhaaraye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्