लूका 11:52 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script52 haa haa vyavasthapakaa yuuya.m j naanasya ku ncikaa.m h.rtvaa svaya.m na pravi.s.taa ye prave.s.tu nca prayaasinastaanapi prave.s.tu.m vaaritavanta.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari52 हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script52 হা হা ৱ্যৱস্থপকা যূযং জ্ঞানস্য কুঞ্চিকাং হৃৎৱা স্ৱযং ন প্ৰৱিষ্টা যে প্ৰৱেষ্টুঞ্চ প্ৰযাসিনস্তানপি প্ৰৱেষ্টুং ৱাৰিতৱন্তঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script52 হা হা ৱ্যৱস্থপকা যূযং জ্ঞানস্য কুঞ্চিকাং হৃৎৱা স্ৱযং ন প্রৱিষ্টা যে প্রৱেষ্টুঞ্চ প্রযাসিনস্তানপি প্রৱেষ্টুং ৱারিতৱন্তঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script52 ဟာ ဟာ ဝျဝသ္ထပကာ ယူယံ ဇ္ဉာနသျ ကုဉ္စိကာံ ဟၖတွာ သွယံ န ပြဝိၐ္ဋာ ယေ ပြဝေၐ္ဋုဉ္စ ပြယာသိနသ္တာနပိ ပြဝေၐ္ဋုံ ဝါရိတဝန္တး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script52 hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH| अध्यायं द्रष्टव्यम् |
hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|