Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:49 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

49 ataeva ii"svarasya "saastre proktamasti te.saamantike bhavi.syadvaadina.h preritaa.m"sca pre.sayi.syaami tataste te.saa.m kaa.m"scana hani.syanti kaa.m"scana taa.da"s.syinti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 অতএৱ ঈশ্ৱৰস্য শাস্ত্ৰে প্ৰোক্তমস্তি তেষামন্তিকে ভৱিষ্যদ্ৱাদিনঃ প্ৰেৰিতাংশ্চ প্ৰেষযিষ্যামি ততস্তে তেষাং কাংশ্চন হনিষ্যন্তি কাংশ্চন তাডশ্ষ্যিন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 অতএৱ ঈশ্ৱরস্য শাস্ত্রে প্রোক্তমস্তি তেষামন্তিকে ভৱিষ্যদ্ৱাদিনঃ প্রেরিতাংশ্চ প্রেষযিষ্যামি ততস্তে তেষাং কাংশ্চন হনিষ্যন্তি কাংশ্চন তাডশ্ষ্যিন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 အတဧဝ ဤၑွရသျ ၑာသ္တြေ ပြောက္တမသ္တိ တေၐာမန္တိကေ ဘဝိၐျဒွါဒိနး ပြေရိတာံၑ္စ ပြေၐယိၐျာမိ တတသ္တေ တေၐာံ ကာံၑ္စန ဟနိၐျန္တိ ကာံၑ္စန တာဍၑ္ၐျိန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 ataEva Izvarasya zAstrE prOktamasti tESAmantikE bhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAM kAMzcana haniSyanti kAMzcana tAPazSyinti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:49
27 अन्तरसन्दर्भाः  

anye lokaastasya daaseyaan dh.rtvaa dauraatmya.m vyavah.rtya taanavadhi.su.h|


tenaiva yuuya.m svapuurvvapuru.saa.naa.m karmmaa.ni sa.mmanyadhve tadeva sapramaa.na.m kurutha ca, yataste taanavadhi.su.h yuuya.m te.saa.m "sma"saanaani nirmmaatha|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


tata.h para.m bhavi.syadvaadiga.ne yiruu"saalama aantiyakhiyaanagaram aagate sati


tathaa tava saak.si.na.h stiphaanasya raktapaatanasamaye tasya vinaa"sa.m sammanya sannidhau ti.s.than hant.rlokaanaa.m vaasaa.msi rak.sitavaan, etat te vidu.h|


tadaa te proccai.h "sabda.m k.rtvaa kar.ne.sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|


kintu "saulo g.rhe g.rhe bhramitvaa striya.h puru.saa.m"sca dh.rtvaa kaaraayaa.m baddhvaa ma.n.dalyaa mahotpaata.m k.rtavaan|


kintu yihuudiiyaanaa.m bhinnade"siiyaanaa nca madhye ye aahuutaaste.su sa khrii.s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


sa eva ca kaa.m"scana preritaan aparaan bhavi.syadvaadino.aparaan susa.mvaadapracaarakaan aparaan paalakaan upade"sakaa.m"sca niyuktavaan|


yato vidyaaj naanayo.h sarvve nidhaya.h khrii.s.te guptaa.h santi|


bhavi.syadvaadisaadhuunaa.m rakta.m taireva paatita.m| "so.nita.m tvantu tebhyo .adaastatpaana.m te.su yujyate||


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्