Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 yata.h "sariirasya kutraapya.m"se saandhakaare na jaate sarvva.m yadi diiptimat ti.s.thati tarhi tubhya.m diiptidaayiprojjvalan pradiipa iva tava savarva"sariira.m diiptimad bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যতঃ শৰীৰস্য কুত্ৰাপ্যংশে সান্ধকাৰে ন জাতে সৰ্ৱ্ৱং যদি দীপ্তিমৎ তিষ্ঠতি তৰ্হি তুভ্যং দীপ্তিদাযিপ্ৰোজ্জ্ৱলন্ প্ৰদীপ ইৱ তৱ সৱৰ্ৱশৰীৰং দীপ্তিমদ্ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যতঃ শরীরস্য কুত্রাপ্যংশে সান্ধকারে ন জাতে সর্ৱ্ৱং যদি দীপ্তিমৎ তিষ্ঠতি তর্হি তুভ্যং দীপ্তিদাযিপ্রোজ্জ্ৱলন্ প্রদীপ ইৱ তৱ সৱর্ৱশরীরং দীপ্তিমদ্ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယတး ၑရီရသျ ကုတြာပျံၑေ သာန္ဓကာရေ န ဇာတေ သရွွံ ယဒိ ဒီပ္တိမတ် တိၐ္ဌတိ တရှိ တုဘျံ ဒီပ္တိဒါယိပြောဇ္ဇွလန် ပြဒီပ ဣဝ တဝ သဝရွၑရီရံ ဒီပ္တိမဒ် ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yataH zarIrasya kutrApyaMzE sAndhakArE na jAtE sarvvaM yadi dIptimat tiSThati tarhi tubhyaM dIptidAyiprOjjvalan pradIpa iva tava savarvazarIraM dIptimad bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:36
22 अन्तरसन्दर्भाः  

tadaanii.m sa kathitavaan, nijabhaa.n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g.rhastha.h sa iva svargaraajyamadhi "sik.sitaa.h svarva upade.s.taara.h|


apara.m manujaa.h pradiipaan prajvaalya dro.naadho na sthaapayanti, kintu diipaadhaaroparyyeva sthaapayanti, tena te diipaa gehasthitaan sakalaan prakaa"sayanti|


asmaat kaara.naat tavaanta.hstha.m jyoti ryathaandhakaaramaya.m na bhavati tadarthe saavadhaano bhava|


etatkathaayaa.h kathanakaale phiru"syeko bhejanaaya ta.m nimantrayaamaasa, tata.h sa gatvaa bhoktum upavive"sa|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


kintu sadasadvicaare ye.saa.m cetaa.msi vyavahaare.na "sik.sitaani taad.r"saanaa.m siddhalokaanaa.m ka.thoradravye.su prayojanamasti|


kintu ya.h ka"scit natvaa mukte.h siddhaa.m vyavasthaam aalokya ti.s.thati sa vism.rtiyukta.h "srotaa na bhuutvaa karmmakarttaiva san svakaaryye dhanyo bhavi.syati|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्