Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 asmaat kaara.naat tavaanta.hstha.m jyoti ryathaandhakaaramaya.m na bhavati tadarthe saavadhaano bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अस्मात् कारणात् तवान्तःस्थं ज्योति र्यथान्धकारमयं न भवति तदर्थे सावधानो भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অস্মাৎ কাৰণাৎ তৱান্তঃস্থং জ্যোতি ৰ্যথান্ধকাৰমযং ন ভৱতি তদৰ্থে সাৱধানো ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অস্মাৎ কারণাৎ তৱান্তঃস্থং জ্যোতি র্যথান্ধকারমযং ন ভৱতি তদর্থে সাৱধানো ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အသ္မာတ် ကာရဏာတ် တဝါန္တးသ္ထံ ဇျောတိ ရျထာန္ဓကာရမယံ န ဘဝတိ တဒရ္ထေ သာဝဓာနော ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 asmAt kAraNAt tavAntaHsthaM jyOti ryathAndhakAramayaM na bhavati tadarthE sAvadhAnO bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:35
17 अन्तरसन्दर्भाः  

locana.m dehasya pradiipaka.m, tasmaat yadi tava locana.m prasanna.m bhavati, tarhi tava k.rtsna.m vapu rdiiptiyukta.m bhavi.syati|


dehasya pradiipa"scak.sustasmaadeva cak.su ryadi prasanna.m bhavati tarhi tava sarvva"sariira.m diiptimad bhavi.syati kintu cak.su ryadi maliimasa.m ti.s.thati tarhi sarvva"sariira.m saandhakaara.m sthaasyati|


yata.h "sariirasya kutraapya.m"se saandhakaare na jaate sarvva.m yadi diiptimat ti.s.thati tarhi tubhya.m diiptidaayiprojjvalan pradiipa iva tava savarva"sariira.m diiptimad bhavi.syati|


kintvetaani yasya na vidyante so .andho mudritalocana.h svakiiyapuurvvapaapaanaa.m maarjjanasya vism.rti.m gata"sca|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्