Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 apara nca vicaarasamaye niiniviiyalokaa api varttamaanakaalikaanaa.m lokaanaa.m vaipariityena protthaaya taan do.si.na.h kari.syanti, yato hetoste yuunaso vaakyaat cittaani parivarttayaamaasu.h kintu pa"syata yuunasotigurutara eko jano.asmin sthaane vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अपरञ्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनोऽस्मिन् स्थाने विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অপৰঞ্চ ৱিচাৰসমযে নীনিৱীযলোকা অপি ৱৰ্ত্তমানকালিকানাং লোকানাং ৱৈপৰীত্যেন প্ৰোত্থায তান্ দোষিণঃ কৰিষ্যন্তি, যতো হেতোস্তে যূনসো ৱাক্যাৎ চিত্তানি পৰিৱৰ্ত্তযামাসুঃ কিন্তু পশ্যত যূনসোতিগুৰুতৰ একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অপরঞ্চ ৱিচারসমযে নীনিৱীযলোকা অপি ৱর্ত্তমানকালিকানাং লোকানাং ৱৈপরীত্যেন প্রোত্থায তান্ দোষিণঃ করিষ্যন্তি, যতো হেতোস্তে যূনসো ৱাক্যাৎ চিত্তানি পরিৱর্ত্তযামাসুঃ কিন্তু পশ্যত যূনসোতিগুরুতর একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အပရဉ္စ ဝိစာရသမယေ နီနိဝီယလောကာ အပိ ဝရ္တ္တမာနကာလိကာနာံ လောကာနာံ ဝဲပရီတျေန ပြောတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယတော ဟေတောသ္တေ ယူနသော ဝါကျာတ် စိတ္တာနိ ပရိဝရ္တ္တယာမာသုး ကိန္တု ပၑျတ ယူနသောတိဂုရုတရ ဧကော ဇနော'သ္မိန် သ္ထာနေ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 aparanjca vicArasamayE nInivIyalOkA api varttamAnakAlikAnAM lOkAnAM vaiparItyEna prOtthAya tAn dOSiNaH kariSyanti, yatO hEtOstE yUnasO vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasOtigurutara EkO janO'smin sthAnE vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:32
9 अन्तरसन्दर्भाः  

tadaa sa pratyuktavaan, du.s.to vyabhicaarii ca va.m"so lak.sma m.rgayate, kintu bhavi.syadvaadino yuunaso lak.sma vihaayaanyat kimapi lak.sma te na pradar"sayi.syante|


apara.m niiniviiyaa maanavaa vicaaradina etadva.m"siiyaanaa.m pratikuulam utthaaya taan do.si.na.h kari.syanti, yasmaatte yuunasa upade"saat manaa.msi paraavarttayaa ncakrire, kintvatra yuunasopi gurutara eka aaste|


vicaarasamaye idaaniintanalokaanaa.m praatikuulyena dak.si.nade"siiyaa raaj nii protthaaya taan do.si.na.h kari.syati, yata.h saa raaj nii sulemaana upade"sakathaa.m "srotu.m p.rthivyaa.h siimaata aagacchat kintu pa"syata sulemaanopi gurutara eko jano.asmin sthaane vidyate|


aparam asmaaka.m taad.r"samahaayaajakasya prayojanamaasiid ya.h pavitro .ahi.msako ni.skala"nka.h paapibhyo bhinna.h svargaadapyucciik.rta"sca syaat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्