Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 vicaarasamaye idaaniintanalokaanaa.m praatikuulyena dak.si.nade"siiyaa raaj nii protthaaya taan do.si.na.h kari.syati, yata.h saa raaj nii sulemaana upade"sakathaa.m "srotu.m p.rthivyaa.h siimaata aagacchat kintu pa"syata sulemaanopi gurutara eko jano.asmin sthaane vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज्ञी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज्ञी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनोऽस्मिन् स्थाने विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ৱিচাৰসমযে ইদানীন্তনলোকানাং প্ৰাতিকূল্যেন দক্ষিণদেশীযা ৰাজ্ঞী প্ৰোত্থায তান্ দোষিণঃ কৰিষ্যতি, যতঃ সা ৰাজ্ঞী সুলেমান উপদেশকথাং শ্ৰোতুং পৃথিৱ্যাঃ সীমাত আগচ্ছৎ কিন্তু পশ্যত সুলেমানোপি গুৰুতৰ একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ৱিচারসমযে ইদানীন্তনলোকানাং প্রাতিকূল্যেন দক্ষিণদেশীযা রাজ্ঞী প্রোত্থায তান্ দোষিণঃ করিষ্যতি, যতঃ সা রাজ্ঞী সুলেমান উপদেশকথাং শ্রোতুং পৃথিৱ্যাঃ সীমাত আগচ্ছৎ কিন্তু পশ্যত সুলেমানোপি গুরুতর একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဝိစာရသမယေ ဣဒါနီန္တနလောကာနာံ ပြာတိကူလျေန ဒက္ၐိဏဒေၑီယာ ရာဇ္ဉီ ပြောတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျတိ, ယတး သာ ရာဇ္ဉီ သုလေမာန ဥပဒေၑကထာံ ၑြောတုံ ပၖထိဝျား သီမာတ အာဂစ္ဆတ် ကိန္တု ပၑျတ သုလေမာနောပိ ဂုရုတရ ဧကော ဇနော'သ္မိန် သ္ထာနေ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 vicArasamayE idAnIntanalOkAnAM prAtikUlyEna dakSiNadEzIyA rAjnjI prOtthAya tAn dOSiNaH kariSyati, yataH sA rAjnjI sulEmAna upadEzakathAM zrOtuM pRthivyAH sImAta Agacchat kintu pazyata sulEmAnOpi gurutara EkO janO'smin sthAnE vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:31
11 अन्तरसन्दर्भाः  

puna"sca dak.si.nade"siiyaa raaj nii vicaaradina etadva.m"siiyaanaa.m pratikuulamutthaaya taan do.si.na.h kari.syati yata.h saa raaj nii sulemano vidyaayaa.h kathaa.m "srotu.m medinyaa.h siimna aagacchat, kintu sulemanopi gurutara eko jano.atra aaste|


tadanantara.m tena praarthite meghadvaara.m mukta.m tasmaacca pavitra aatmaa muurttimaan bhuutvaa kapotavat taduparyyavaruroha; tadaa tva.m mama priya.h putrastvayi mama parama.h santo.sa ityaakaa"savaa.nii babhuuva|


tadaa tasmaat payodaad iyamaakaa"siiyaa vaa.nii nirjagaama, mamaaya.m priya.h putra etasya kathaayaa.m mano nidhatta|


kintu labdha"saastra"schinnatvak ca tva.m yadi vyavasthaala"nghana.m karo.si tarhi vyavasthaapaalakaa.h svaabhaavikaacchinnatvaco lokaastvaa.m ki.m na duu.sayi.syanti?


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्