लूका 11:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 tata.h para.m tasyaantike bahulokaanaa.m samaagame jaate sa vaktumaarebhe, aadhunikaa du.s.talokaa"scihna.m dra.s.tumicchanti kintu yuunasbhavi.syadvaadina"scihna.m vinaanyat ki nciccihna.m taan na dar"sayi.syate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari29 ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 ততঃ পৰং তস্যান্তিকে বহুলোকানাং সমাগমে জাতে স ৱক্তুমাৰেভে, আধুনিকা দুষ্টলোকাশ্চিহ্নং দ্ৰষ্টুমিচ্ছন্তি কিন্তু যূনস্ভৱিষ্যদ্ৱাদিনশ্চিহ্নং ৱিনান্যৎ কিঞ্চিচ্চিহ্নং তান্ ন দৰ্শযিষ্যতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 ততঃ পরং তস্যান্তিকে বহুলোকানাং সমাগমে জাতে স ৱক্তুমারেভে, আধুনিকা দুষ্টলোকাশ্চিহ্নং দ্রষ্টুমিচ্ছন্তি কিন্তু যূনস্ভৱিষ্যদ্ৱাদিনশ্চিহ্নং ৱিনান্যৎ কিঞ্চিচ্চিহ্নং তান্ ন দর্শযিষ্যতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 တတး ပရံ တသျာန္တိကေ ဗဟုလောကာနာံ သမာဂမေ ဇာတေ သ ဝက္တုမာရေဘေ, အာဓုနိကာ ဒုၐ္ဋလောကာၑ္စိဟ္နံ ဒြၐ္ဋုမိစ္ဆန္တိ ကိန္တု ယူနသ္ဘဝိၐျဒွါဒိနၑ္စိဟ္နံ ဝိနာနျတ် ကိဉ္စိစ္စိဟ္နံ တာန် န ဒရ္ၑယိၐျတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script29 tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE| अध्यायं द्रष्टव्यम् |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|