Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 tata.h para.m tasyaantike bahulokaanaa.m samaagame jaate sa vaktumaarebhe, aadhunikaa du.s.talokaa"scihna.m dra.s.tumicchanti kintu yuunasbhavi.syadvaadina"scihna.m vinaanyat ki nciccihna.m taan na dar"sayi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ পৰং তস্যান্তিকে বহুলোকানাং সমাগমে জাতে স ৱক্তুমাৰেভে, আধুনিকা দুষ্টলোকাশ্চিহ্নং দ্ৰষ্টুমিচ্ছন্তি কিন্তু যূনস্ভৱিষ্যদ্ৱাদিনশ্চিহ্নং ৱিনান্যৎ কিঞ্চিচ্চিহ্নং তান্ ন দৰ্শযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ পরং তস্যান্তিকে বহুলোকানাং সমাগমে জাতে স ৱক্তুমারেভে, আধুনিকা দুষ্টলোকাশ্চিহ্নং দ্রষ্টুমিচ্ছন্তি কিন্তু যূনস্ভৱিষ্যদ্ৱাদিনশ্চিহ্নং ৱিনান্যৎ কিঞ্চিচ্চিহ্নং তান্ ন দর্শযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး ပရံ တသျာန္တိကေ ဗဟုလောကာနာံ သမာဂမေ ဇာတေ သ ဝက္တုမာရေဘေ, အာဓုနိကာ ဒုၐ္ဋလောကာၑ္စိဟ္နံ ဒြၐ္ဋုမိစ္ဆန္တိ ကိန္တု ယူနသ္ဘဝိၐျဒွါဒိနၑ္စိဟ္နံ ဝိနာနျတ် ကိဉ္စိစ္စိဟ္နံ တာန် န ဒရ္ၑယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:29
19 अन्तरसन्दर्भाः  

apara.m bahuun phiruu"sina.h siduukina"sca manujaan ma.mktu.m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava.m"saa aagaamiina.h kopaat palaayitu.m yu.smaan ka"scetitavaan?


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


ta.m pariik.situ.m kecid aakaa"siiyam eka.m cihna.m dar"sayitu.m ta.m praarthayaa ncakrire|


etasmaat kaara.naat haabila.h "so.nitapaatamaarabhya mandirayaj navedyo rmadhye hatasya sikhariyasya raktapaataparyyanta.m


tadaanii.m lokaa.h sahasra.m sahasram aagatya samupasthitaastata ekaiko .anye.saamupari patitum upacakrame; tadaa yii"su.h "si.syaan babhaa.se, yuuya.m phiruu"sinaa.m ki.nvaruupakaapa.tye vi"se.se.na saavadhaanaasti.s.thata|


tadaa yii"suravaadiit, re aavi"svaasin vipathagaamin va.m"sa katikaalaan yu.smaabhi.h saha sthaasyaamyaha.m yu.smaakam aacara.naani ca sahi.sye? tava putramihaanaya|


tata.h param yihuudiiyalokaa yii.simavadan tavamid.r"sakarmmakara.naat ki.m cihnamasmaan dar"sayasi?


tadaa te vyaaharan bhavataa ki.m lak.sa.na.m dar"sita.m yadd.r.s.tvaa bhavati vi"svasi.syaama.h? tvayaa ki.m karmma k.rta.m?


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


yihuudiiyalokaa lak.sa.naani did.rk.santi bhinnade"siiyalokaastu vidyaa.m m.rgayante,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्