Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tadaa sa te.saa.m mana.hkalpanaa.m j naatvaa kathayaamaasa, kasyacid raajyasya lokaa yadi paraspara.m virundhanti tarhi tad raajyam na"syati; kecid g.rhasthaa yadi paraspara.m virundhanti tarhi tepi na"syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा स तेषां मनःकल्पनां ज्ञात्वा कथयामास, कस्यचिद् राज्यस्य लोका यदि परस्परं विरुन्धन्ति तर्हि तद् राज्यम् नश्यति; केचिद् गृहस्था यदि परस्परं विरुन्धन्ति तर्हि तेपि नश्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা স তেষাং মনঃকল্পনাং জ্ঞাৎৱা কথযামাস, কস্যচিদ্ ৰাজ্যস্য লোকা যদি পৰস্পৰং ৱিৰুন্ধন্তি তৰ্হি তদ্ ৰাজ্যম্ নশ্যতি; কেচিদ্ গৃহস্থা যদি পৰস্পৰং ৱিৰুন্ধন্তি তৰ্হি তেপি নশ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা স তেষাং মনঃকল্পনাং জ্ঞাৎৱা কথযামাস, কস্যচিদ্ রাজ্যস্য লোকা যদি পরস্পরং ৱিরুন্ধন্তি তর্হি তদ্ রাজ্যম্ নশ্যতি; কেচিদ্ গৃহস্থা যদি পরস্পরং ৱিরুন্ধন্তি তর্হি তেপি নশ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ သ တေၐာံ မနးကလ္ပနာံ ဇ္ဉာတွာ ကထယာမာသ, ကသျစိဒ် ရာဇျသျ လောကာ ယဒိ ပရသ္ပရံ ဝိရုန္ဓန္တိ တရှိ တဒ် ရာဇျမ် နၑျတိ; ကေစိဒ် ဂၖဟသ္ထာ ယဒိ ပရသ္ပရံ ဝိရုန္ဓန္တိ တရှိ တေပိ နၑျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA sa tESAM manaHkalpanAM jnjAtvA kathayAmAsa, kasyacid rAjyasya lOkA yadi parasparaM virundhanti tarhi tad rAjyam nazyati; kEcid gRhasthA yadi parasparaM virundhanti tarhi tEpi nazyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:17
9 अन्तरसन्दर्भाः  

tata.h sa te.saam etaad.r"sii.m cintaa.m vij naaya kathitavaan, yuuya.m mana.hsu k.rta etaad.r"sii.m kucintaa.m kurutha?


sa maanave.su kasyacit pramaa.na.m naapek.sata yato manujaanaa.m madhye yadyadasti tattat sojaanaat|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्