Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 yo yaacate sa praapnoti, yo m.rgayate sa evodde"sa.m praapnoti, yo dvaaram aahanti tadartha.m dvaara.m mocyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যো যাচতে স প্ৰাপ্নোতি, যো মৃগযতে স এৱোদ্দেশং প্ৰাপ্নোতি, যো দ্ৱাৰম্ আহন্তি তদৰ্থং দ্ৱাৰং মোচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যো যাচতে স প্রাপ্নোতি, যো মৃগযতে স এৱোদ্দেশং প্রাপ্নোতি, যো দ্ৱারম্ আহন্তি তদর্থং দ্ৱারং মোচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယော ယာစတေ သ ပြာပ္နောတိ, ယော မၖဂယတေ သ ဧဝေါဒ္ဒေၑံ ပြာပ္နောတိ, ယော ဒွါရမ် အာဟန္တိ တဒရ္ထံ ဒွါရံ မောစျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti, yO dvAram Ahanti tadarthaM dvAraM mOcyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:10
12 अन्तरसन्दर्भाः  

ya"sca maanavastvaa.m yaacate, tasmai dehi, yadi ka"scit tubhya.m dhaarayitum icchati, tarhi ta.m prati paraa.mmukho maa bhuu.h|


yasmaad yena yaacyate, tena labhyate; yena m.rgyate tenodde"sa.h praapyate; yena ca dvaaram aahanyate, tatk.rte dvaara.m mocyate|


putre.na puupe yaacite tasmai paa.saa.na.m dadaati vaa matsye yaacite tasmai sarpa.m dadaati


ata.h kaara.naat kathayaami, yaacadhva.m tato yu.smabhya.m daasyate, m.rgayadhva.m tata udde"sa.m praapsyatha, dvaaram aahata tato yu.smabhya.m dvaara.m mok.syate|


apara nca lokairaklaantai rnirantara.m praarthayitavyam ityaa"sayena yii"sunaa d.r.s.taanta eka.h kathita.h|


yuuya.m praarthayadhve kintu na labhadhve yato heto.h svasukhabhoge.su vyayaartha.m ku praarthayadhve|


pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya.m yu.smaabhira"sraavi prabho.h pari.naama"scaadar"si yata.h prabhu rbahuk.rpa.h sakaru.na"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्