Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m sa kasmi.m"scit sthaane praarthayata tatsamaaptau satyaa.m tasyaika.h "si.syasta.m jagaada he prabho yohan yathaa sva"si.syaan praarthayitum upadi.s.tavaan tathaa bhavaanapyasmaan upadi"satu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং স কস্মিংশ্চিৎ স্থানে প্ৰাৰ্থযত তৎসমাপ্তৌ সত্যাং তস্যৈকঃ শিষ্যস্তং জগাদ হে প্ৰভো যোহন্ যথা স্ৱশিষ্যান্ প্ৰাৰ্থযিতুম্ উপদিষ্টৱান্ তথা ভৱানপ্যস্মান্ উপদিশতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং স কস্মিংশ্চিৎ স্থানে প্রার্থযত তৎসমাপ্তৌ সত্যাং তস্যৈকঃ শিষ্যস্তং জগাদ হে প্রভো যোহন্ যথা স্ৱশিষ্যান্ প্রার্থযিতুম্ উপদিষ্টৱান্ তথা ভৱানপ্যস্মান্ উপদিশতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သ ကသ္မိံၑ္စိတ် သ္ထာနေ ပြာရ္ထယတ တတ္သမာပ္တော် သတျာံ တသျဲကး ၑိၐျသ္တံ ဇဂါဒ ဟေ ပြဘော ယောဟန် ယထာ သွၑိၐျာန် ပြာရ္ထယိတုမ် ဥပဒိၐ္ဋဝါန် တထာ ဘဝါနပျသ္မာန် ဥပဒိၑတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM sa kasmiMzcit sthAnE prArthayata tatsamAptau satyAM tasyaikaH ziSyastaM jagAda hE prabhO yOhan yathA svaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAn upadizatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:1
14 अन्तरसन्दर्भाः  

kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama.m bhaaga.m kopi harttu.m na "saknoti saeva mariyamaa v.rta.h|


tasmaat sa kathayaamaasa, praarthanakaale yuuyam ittha.m kathayadhva.m, he asmaaka.m svargasthapitastava naama puujya.m bhavatu; tava raajatva.m bhavatu; svarge yathaa tathaa p.rthivyaamapi tavecchayaa sarvva.m bhavatu|


tata.h para.m sa parvvatamaaruhye"svaramuddi"sya praarthayamaana.h k.rtsnaa.m raatri.m yaapitavaan|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


sa sva"si.syaa.naa.m dvau janaavaahuuya yii"su.m prati vak.syamaa.na.m vaakya.m vaktu.m pre.sayaamaasa, yasyaagamanam apek.sya ti.s.thaamo vaya.m ki.m sa eva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h?


athaikadaa nirjane "si.syai.h saha praarthanaakaale taan papraccha, lokaa maa.m ka.m vadanti?


etadaakhyaanakathanaat para.m praaye.naa.s.tasu dine.su gate.su sa pitara.m yohana.m yaakuuba nca g.rhiitvaa praarthayitu.m parvvatameka.m samaaruroha|


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


kintu he priyatamaa.h, yuuya.m sve.saam atipavitravi"svaase niciiyamaanaa.h pavitre.naatmanaa praarthanaa.m kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्