Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tasmaat tasmin nive"sane yadi ma"ngalapaatra.m sthaasyati tarhi tanma"ngala.m tasya bhavi.syati, nocet yu.smaan prati paraavartti.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्मात् तस्मिन् निवेशने यदि मङ्गलपात्रं स्थास्यति तर्हि तन्मङ्गलं तस्य भविष्यति, नोचेत् युष्मान् प्रति परावर्त्तिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্মাৎ তস্মিন্ নিৱেশনে যদি মঙ্গলপাত্ৰং স্থাস্যতি তৰ্হি তন্মঙ্গলং তস্য ভৱিষ্যতি, নোচেৎ যুষ্মান্ প্ৰতি পৰাৱৰ্ত্তিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্মাৎ তস্মিন্ নিৱেশনে যদি মঙ্গলপাত্রং স্থাস্যতি তর্হি তন্মঙ্গলং তস্য ভৱিষ্যতি, নোচেৎ যুষ্মান্ প্রতি পরাৱর্ত্তিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသ္မာတ် တသ္မိန် နိဝေၑနေ ယဒိ မင်္ဂလပါတြံ သ္ထာသျတိ တရှိ တန္မင်္ဂလံ တသျ ဘဝိၐျတိ, နောစေတ် ယုၐ္မာန် ပြတိ ပရာဝရ္တ္တိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasmAt tasmin nivEzanE yadi maggalapAtraM sthAsyati tarhi tanmaggalaM tasya bhaviSyati, nOcEt yuSmAn prati parAvarttiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:6
11 अन्तरसन्दर्भाः  

apara nca yuuya.m yad yat nive"sana.m pravi"satha tatra nive"sanasyaasya ma"ngala.m bhuuyaaditi vaakya.m prathama.m vadata|


apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata.h karmmakaarii jano bh.rtim arhati; g.rhaad g.rha.m maa yaasyatha|


anarthakavaakyena ko.api yu.smaan na va ncayatu yatastaad.rgaacaarahetoranaaj naagraahi.su loke.svii"svarasya kopo varttate|


"saantidaataa prabhu.h sarvvatra sarvvathaa yu.smabhya.m "saanti.m deyaat| prabhu ryu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat|


"saantyaacaaribhi.h "saantyaa dharmmaphala.m ropyate|


apara.m puurvviiyaaj naanataavasthaayaa.h kutsitaabhilaa.saa.naa.m yogyam aacaara.m na kurvvanto yu.smadaahvaanakaarii yathaa pavitro .asti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्