Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama.m bhaaga.m kopi harttu.m na "saknoti saeva mariyamaa v.rta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 किन्तु प्रयोजनीयम् एकमात्रम् आस्ते। अपरञ्च यमुत्तमं भागं कोपि हर्त्तुं न शक्नोति सएव मरियमा वृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 কিন্তু প্ৰযোজনীযম্ একমাত্ৰম্ আস্তে| অপৰঞ্চ যমুত্তমং ভাগং কোপি হৰ্ত্তুং ন শক্নোতি সএৱ মৰিযমা ৱৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 কিন্তু প্রযোজনীযম্ একমাত্রম্ আস্তে| অপরঞ্চ যমুত্তমং ভাগং কোপি হর্ত্তুং ন শক্নোতি সএৱ মরিযমা ৱৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ကိန္တု ပြယောဇနီယမ် ဧကမာတြမ် အာသ္တေ၊ အပရဉ္စ ယမုတ္တမံ ဘာဂံ ကောပိ ဟရ္တ္တုံ န ၑက္နောတိ သဧဝ မရိယမာ ဝၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:42
36 अन्तरसन्दर्भाः  

apara nca manuja.h sarvva.m jagat praapya yadi svapraa.na.m haarayati tarhi tasya ko laabha.h?


tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so.h padasamiipa uvavi"sya tasyopade"sakathaa.m "srotumaarebhe|


anantara.m sa kasmi.m"scit sthaane praarthayata tatsamaaptau satyaa.m tasyaika.h "si.syasta.m jagaada he prabho yohan yathaa sva"si.syaan praarthayitum upadi.s.tavaan tathaa bhavaanapyasmaan upadi"satu|


re nirbodha adya raatrau tava praa.naastvatto ne.syante tata etaani yaani dravyaa.ni tvayaasaaditaani taani kasya bhavi.syanti?


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


tasya prabhustam aahuuya jagaada, tvayi yaamimaa.m kathaa.m "s.r.nomi saa kiid.r"sii? tva.m g.rhakaaryyaadhii"sakarmma.no ga.nanaa.m dar"saya g.rhakaaryyaadhii"sapade tva.m na sthaasyasi|


tadaa ibraahiim babhaa.se, he putra tva.m jiivan sampada.m praaptavaan iliyaasarastu vipada.m praaptavaan etat smara, kintu samprati tasya sukha.m tava ca du.hkha.m bhavati|


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


ato yuuya.m kena prakaare.na "s.r.nutha tatra saavadhaanaa bhavata, yasya samiipe barddhate tasmai punardaasyate kintu yasyaa"sraye na barddhate tasya yadyadasti tadapi tasmaat ne.syate|


anantara.m mariyam tasyaa bhaginii marthaa ca yasmin vaithaniiyaagraame vasatastasmin graame iliyaasar naamaa pii.dita eka aasiit|


tasmaad bahavo yihuudiiyaa marthaa.m mariyama nca bhyaat.r"sokaapannaa.m saantvayitu.m tayo.h samiipam aagacchan|


tadaa mariyam arddhase.taka.m bahumuulya.m ja.taamaa.msiiya.m tailam aaniiya yii"so"scara.nayo rmarddayitvaa nijake"sa rmaar.s.tum aarabhata; tadaa tailasya parimalena g.rham aamoditam abhavat|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


apara.m yadyaham annadaanena sarvvasva.m tyajeya.m daahanaaya sva"sariira.m samarpayeya nca kintu yadi premahiino bhaveya.m tarhi tatsarvva.m madartha.m ni.sphala.m bhavati|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्