Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 parasmin divase nijagamanakaale dvau mudraapaadau tadg.rhasvaamine dattvaavadat janamena.m sevasva tatra yo.adhiko vyayo bhavi.syati tamaha.m punaraagamanakaale pari"sotsyaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 পৰস্মিন্ দিৱসে নিজগমনকালে দ্ৱৌ মুদ্ৰাপাদৌ তদ্গৃহস্ৱামিনে দত্ত্ৱাৱদৎ জনমেনং সেৱস্ৱ তত্ৰ যোঽধিকো ৱ্যযো ভৱিষ্যতি তমহং পুনৰাগমনকালে পৰিশোৎস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 পরস্মিন্ দিৱসে নিজগমনকালে দ্ৱৌ মুদ্রাপাদৌ তদ্গৃহস্ৱামিনে দত্ত্ৱাৱদৎ জনমেনং সেৱস্ৱ তত্র যোঽধিকো ৱ্যযো ভৱিষ্যতি তমহং পুনরাগমনকালে পরিশোৎস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ပရသ္မိန် ဒိဝသေ နိဇဂမနကာလေ ဒွေါ် မုဒြာပါဒေါ် တဒ္ဂၖဟသွာမိနေ ဒတ္တွာဝဒတ် ဇနမေနံ သေဝသွ တတြ ယော'ဓိကော ဝျယော ဘဝိၐျတိ တမဟံ ပုနရာဂမနကာလေ ပရိၑောတ္သျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 parasmin divasE nijagamanakAlE dvau mudrApAdau tadgRhasvAminE dattvAvadat janamEnaM sEvasva tatra yO'dhikO vyayO bhaviSyati tamahaM punarAgamanakAlE parizOtsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:35
7 अन्तरसन्दर्भाः  

kintu tasmin daase bahi ryaate, tasya "sata.m mudraacaturthaa.m"saan yo dhaarayati, ta.m sahadaasa.m d.r.sdvaa tasya ka.n.tha.m ni.spii.dya gaditavaan, mama yat praapya.m tat pari"sodhaya|


pa"scaat tai.h saaka.m dinaikabh.rti.m mudraacaturthaa.m"sa.m niruupya taan draak.saak.setra.m prerayaamaasa|


tasyaantika.m gatvaa tasya k.sate.su taila.m draak.saarasa nca prak.sipya k.sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag.rham aaniiya ta.m si.seve|


e.saa.m trayaa.naa.m madhye tasya dasyuhastapatitasya janasya samiipavaasii ka.h? tvayaa ki.m budhyate?


kintu yadaa bhejya.m karo.si tadaa daridra"su.skakarakha njaandhaan nimantraya,


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्