Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 kintveka.h "somiro.niiyo gacchan tatsthaana.m praapya ta.m d.r.s.tvaadayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্ত্ৱেকঃ শোমিৰোণীযো গচ্ছন্ তৎস্থানং প্ৰাপ্য তং দৃষ্ট্ৱাদযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্ত্ৱেকঃ শোমিরোণীযো গচ্ছন্ তৎস্থানং প্রাপ্য তং দৃষ্ট্ৱাদযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တွေကး ၑောမိရောဏီယော ဂစ္ဆန် တတ္သ္ထာနံ ပြာပျ တံ ဒၖၐ္ဋွာဒယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintvEkaH zOmirONIyO gacchan tatsthAnaM prApya taM dRSTvAdayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:33
14 अन्तरसन्दर्भाः  

etaan dvaada"sa"si.syaan yii"su.h pre.sayan ityaaj naapayat, yuuyam anyade"siiyaanaa.m padavii.m "semiro.niiyaanaa.m kimapi nagara nca na pravi"sye


yathaa caaha.m tvayi karu.naa.m k.rtavaan, tathaiva tvatsahadaase karu.naakara.na.m ki.m tava nocita.m?


ittham eko leviiyastatsthaana.m praapya tasyaantika.m gatvaa ta.m vilokyaanyena paar"svena jagaama|


tasyaantika.m gatvaa tasya k.sate.su taila.m draak.saarasa nca prak.sipya k.sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag.rham aaniiya ta.m si.seve|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


yii"su.h "somiro.niiyaa.m taa.m yo.sitam vyaahaar.siit mahya.m ki ncit paaniiya.m paatu.m dehi| kintu "somiro.niiyai.h saaka.m yihuudiiyalokaa na vyavaaharan tasmaaddheto.h saakathayat "somiro.niiyaa yo.sitadaha.m tva.m yihuudiiyosi katha.m matta.h paaniiya.m paatum icchasi?


tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्