Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যো জনো যুষ্মাকং ৱাক্যং গৃহ্লাতি স মমৈৱ ৱাক্যং গৃহ্লাতি; কিঞ্চ যো জনো যুষ্মাকম্ অৱজ্ঞাং কৰোতি স মমৈৱাৱজ্ঞাং কৰোতি; যো জনো মমাৱজ্ঞাং কৰোতি চ স মৎপ্ৰেৰকস্যৈৱাৱজ্ঞাং কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যো জনো যুষ্মাকং ৱাক্যং গৃহ্লাতি স মমৈৱ ৱাক্যং গৃহ্লাতি; কিঞ্চ যো জনো যুষ্মাকম্ অৱজ্ঞাং করোতি স মমৈৱাৱজ্ঞাং করোতি; যো জনো মমাৱজ্ঞাং করোতি চ স মৎপ্রেরকস্যৈৱাৱজ্ঞাং করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယော ဇနော ယုၐ္မာကံ ဝါကျံ ဂၖဟ္လာတိ သ မမဲဝ ဝါကျံ ဂၖဟ္လာတိ; ကိဉ္စ ယော ဇနော ယုၐ္မာကမ် အဝဇ္ဉာံ ကရောတိ သ မမဲဝါဝဇ္ဉာံ ကရောတိ; ယော ဇနော မမာဝဇ္ဉာံ ကရောတိ စ သ မတ္ပြေရကသျဲဝါဝဇ္ဉာံ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:16
17 अन्तरसन्दर्भाः  

yo yu.smaakamaatithya.m vidadhaati, sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati, sa matprerakasyaatithya.m vidadhaati|


ya.h ka"scid etaad.r"sa.m k.sudrabaalakameka.m mama naamni g.rhlaati, sa maameva g.rhlaati|


ya.h ka"scidiid.r"sasya kasyaapi baalasyaatithya.m karoti sa mamaatithya.m karoti; ya.h ka"scinmamaatithya.m karoti sa kevalam mamaatithya.m karoti tanna matprerakasyaapyaatithya.m karoti|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


tadaa yii"suruccai.hkaaram akathayad yo jano mayi vi"svasiti sa kevale mayi vi"svasitiiti na, sa matprerake.api vi"svasiti|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


aha.m yu.smaanatiiva yathaartha.m vadaami, mayaa prerita.m jana.m yo g.rhlaati sa maameva g.rhlaati ya"sca maa.m g.rhlaati sa matpreraka.m g.rhlaati|


saa bhuumi ryadaa tava hastagataa tadaa ki.m tava sviiyaa naasiit? tarhi svaanta.hkara.ne kuta etaad.r"sii kukalpanaa tvayaa k.rtaa? tva.m kevalamanu.syasya nika.te m.r.saavaakya.m naavaadii.h kintvii"svarasya nika.te.api|


tadaanii.m mama pariik.saka.m "saariirakle"sa.m d.r.s.tvaa yuuya.m maam avaj naaya .rtiiyitavantastannahi kintvii"svarasya duutamiva saak.saat khrii.s.ta yii"sumiva vaa maa.m g.rhiitavanta.h|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्