Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:74 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

74 yathoktavaan tathaa svasya daayuuda.h sevakasya tu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

74 यथोक्तवान् तथा स्वस्य दायूदः सेवकस्य तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

74 যথোক্তৱান্ তথা স্ৱস্য দাযূদঃ সেৱকস্য তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

74 যথোক্তৱান্ তথা স্ৱস্য দাযূদঃ সেৱকস্য তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

74 ယထောက္တဝါန် တထာ သွသျ ဒါယူဒး သေဝကသျ တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

74 yathOktavAn tathA svasya dAyUdaH sEvakasya tu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:74
21 अन्तरसन्दर्भाः  

k.rpayaa puru.saan puurvvaan nika.saarthaattu na.h pitu.h| ibraahiima.h samiipe ya.m "sapatha.m k.rtavaan puraa|


s.r.s.te.h prathamata.h sviiyai.h pavitrai rbhaavivaadibhi.h|


va.m"se traataarameka.m sa samutpaaditavaan svayam|


kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


yata ii"svaro.asmabhya.m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana.m dattavaan|


ye ca m.rtyubhayaad yaavajjiivana.m daasatvasya nighnaa aasan taan uddhaarayet|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्