Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:66 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

66 tasmaat "srotaaro mana.hsu sthaapayitvaa kathayaambabhuuvu.h kiid.r"soya.m baalo bhavi.syati? atha parame"svarastasya sahaayobhuut|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

66 तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

66 তস্মাৎ শ্ৰোতাৰো মনঃসু স্থাপযিৎৱা কথযাম্বভূৱুঃ কীদৃশোযং বালো ভৱিষ্যতি? অথ পৰমেশ্ৱৰস্তস্য সহাযোভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

66 তস্মাৎ শ্রোতারো মনঃসু স্থাপযিৎৱা কথযাম্বভূৱুঃ কীদৃশোযং বালো ভৱিষ্যতি? অথ পরমেশ্ৱরস্তস্য সহাযোভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

66 တသ္မာတ် ၑြောတာရော မနးသု သ္ထာပယိတွာ ကထယာမ္ဗဘူဝုး ကီဒၖၑောယံ ဗာလော ဘဝိၐျတိ? အထ ပရမေၑွရသ္တသျ သဟာယောဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

66 tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:66
16 अन्तरसन्दर्भाः  

atha baalaka.h "sariire.na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va.m"siiyalokaanaa.m samiipe yaavanna praka.tiibhuutastaastaavat praantare nyavasat|


kintu mariyam etatsarvvagha.tanaanaa.m taatparyya.m vivicya manasi sthaapayaamaasa|


tatpa"scaad baalaka.h "sariire.na v.rddhimetya j naanena paripuur.na aatmanaa "saktimaa.m"sca bhavitumaarebhe tathaa tasmin ii"svaraanugraho babhuuva|


tata.h para.m sa taabhyaa.m saha naasarata.m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa.h kathaastasya maataa manasi sthaapayaamaasa|


katheya.m yu.smaaka.m kar.ne.su pravi"satu, manu.syaputro manu.syaa.naa.m kare.su samarpayi.syate|


prabho.h karaste.saa.m sahaaya aasiit tasmaad aneke lokaa vi"svasya prabhu.m prati paraavarttanta|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्