Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:58 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

58 tata.h parame"svarastasyaa.m mahaanugraha.m k.rtavaan etat "srutvaa samiipavaasina.h ku.tumbaa"scaagatya tayaa saha mumudire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

58 ततः परमेश्वरस्तस्यां महानुग्रहं कृतवान् एतत् श्रुत्वा समीपवासिनः कुटुम्बाश्चागत्य तया सह मुमुदिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 ততঃ পৰমেশ্ৱৰস্তস্যাং মহানুগ্ৰহং কৃতৱান্ এতৎ শ্ৰুৎৱা সমীপৱাসিনঃ কুটুম্বাশ্চাগত্য তযা সহ মুমুদিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 ততঃ পরমেশ্ৱরস্তস্যাং মহানুগ্রহং কৃতৱান্ এতৎ শ্রুৎৱা সমীপৱাসিনঃ কুটুম্বাশ্চাগত্য তযা সহ মুমুদিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 တတး ပရမေၑွရသ္တသျာံ မဟာနုဂြဟံ ကၖတဝါန် ဧတတ် ၑြုတွာ သမီပဝါသိနး ကုဋုမ္ဗာၑ္စာဂတျ တယာ သဟ မုမုဒိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 tataH paramEzvarastasyAM mahAnugrahaM kRtavAn Etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:58
12 अन्तरसन्दर्भाः  

ki nca tva.m saananda.h sahar.sa"sca bhavi.syasi tasya janmani bahava aanandi.syanti ca|


pa"scaat saa pa ncamaasaan sa.mgopyaakathayat lokaanaa.m samak.sa.m mamaapamaana.m kha.n.dayitu.m parame"svaro mayi d.r.s.ti.m paatayitvaa karmmed.r"sa.m k.rtavaan|


tadanantaram ilii"sevaayaa.h prasavakaala upasthite sati saa putra.m praaso.s.ta|


tadaa sa nimantrayitaara.m janamapi jagaada, madhyaahne raatrau vaa bhojye k.rte nijabandhuga.no vaa bhraat.rृga.no vaa j naatiga.no vaa dhaniga.no vaa samiipavaasiga.no vaa etaan na nimantraya, tathaa k.rte cet te tvaa.m nimantrayi.syanti, tarhi pari"sodho bhavi.syati|


ye janaa aanandanti tai.h saarddham aanandata ye ca rudanti tai.h saha rudita|


tasmaad ekasyaa"ngasya pii.daayaa.m jaataayaa.m sarvvaa.nya"ngaani tena saha pii.dyante, ekasya samaadare jaate ca sarvvaa.ni tena saha sa.mh.r.syanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्