Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 ataeva he mahaamahimathiyaphil tva.m yaa yaa.h kathaa a"sik.syathaastaasaa.m d.r.dhapramaa.naani yathaa praapno.si

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতএৱ হে মহামহিমথিযফিল্ ৎৱং যা যাঃ কথা অশিক্ষ্যথাস্তাসাং দৃঢপ্ৰমাণানি যথা প্ৰাপ্নোষি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতএৱ হে মহামহিমথিযফিল্ ৎৱং যা যাঃ কথা অশিক্ষ্যথাস্তাসাং দৃঢপ্রমাণানি যথা প্রাপ্নোষি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတဧဝ ဟေ မဟာမဟိမထိယဖိလ် တွံ ယာ ယား ကထာ အၑိက္ၐျထာသ္တာသာံ ဒၖဎပြမာဏာနိ ယထာ ပြာပ္နောၐိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataEva hE mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRPhapramANAni yathA prApnOSi

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:3
17 अन्तरसन्दर्भाः  

prathamato ye saak.si.no vaakyapracaarakaa"scaasan te.asmaaka.m madhye yadyat sapramaa.na.m vaakyamarpayanti sma


he thiyaphila, yii"su.h svamanoniitaan preritaan pavitre.naatmanaa samaadi"sya yasmin dine svargamaarohat yaa.m yaa.m kriyaamakarot yadyad upaadi"sacca taani sarvvaa.ni puurvva.m mayaa likhitaani|


tata.h pitara aadita.h krama"sastatkaaryyasya sarvvav.rttaantamaakhyaatum aarabdhavaan|


ataeva mama nivedanamida.m bhinnade"siiyalokaanaa.m madhye ye janaa ii"svara.m prati paraavarttanta te.saamupari anya.m kamapi bhaara.m na nyasya


tatkaara.naad vayam ekamantra.naa.h santa.h sabhaayaa.m sthitvaa prabho ryii"sukhrii.s.tasya naamanimitta.m m.rtyumukhagataabhyaamasmaaka.m


devataaprasaadabhak.sya.m raktabhak.sya.m galapii.danamaaritapraa.nibhak.sya.m vyabhicaarakarmma cemaani sarvvaa.ni yu.smaabhistyaajyaani; etatprayojaniiyaaj naavyatirekena yu.smaakam upari bhaaramanya.m na nyasitu.m pavitrasyaatmano.asmaaka nca ucitaj naanam abhavat|


tatra kiyatkaala.m yaapayitvaa tasmaat prasthaaya sarvve.saa.m "si.syaa.naa.m manaa.msi susthiraa.ni k.rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|


mahaamahima"sriiyuktaphiilik.saadhipataye klaudiyalu.siyasya namaskaara.h|


iti heto rvayamatik.rtaj naa.h santa.h sarvvatra sarvvadaa bhavato gu.naan gaayama.h|


sa uktavaan he mahaamahima phii.s.ta naaham unmatta.h kintu satya.m vivecaniiya nca vaakya.m prastaumi|


aapallu.m bhraataramadhyaha.m nivedayaami bhraat.rbhi.h saaka.m so.api yad yu.smaaka.m samiipa.m vrajet tadartha.m mayaa sa puna.h punaryaacita.h kintvidaanii.m gamana.m sarvvathaa tasmai naarocata, ita.hpara.m susamaya.m praapya sa gami.syati|


tathaaca saa yadi ni.spatikaa ti.s.thati tarhi tasyaa.h k.sema.m bhavi.syatiiti mama bhaava.h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्