Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 tadaanii.m saa ta.m d.r.s.tvaa tasya vaakyata udvijya kiid.r"sa.m bhaa.sa.namidam iti manasaa cintayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तदानीं सा तं दृष्ट्वा तस्य वाक्यत उद्विज्य कीदृशं भाषणमिदम् इति मनसा चिन्तयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তদানীং সা তং দৃষ্ট্ৱা তস্য ৱাক্যত উদ্ৱিজ্য কীদৃশং ভাষণমিদম্ ইতি মনসা চিন্তযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তদানীং সা তং দৃষ্ট্ৱা তস্য ৱাক্যত উদ্ৱিজ্য কীদৃশং ভাষণমিদম্ ইতি মনসা চিন্তযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တဒါနီံ သာ တံ ဒၖၐ္ဋွာ တသျ ဝါကျတ ဥဒွိဇျ ကီဒၖၑံ ဘာၐဏမိဒမ် ဣတိ မနသာ စိန္တယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:29
12 अन्तरसन्दर्भाः  

tena te paraspara.m vivicya kathayitumaarebhire, vaya.m puupaanaanetu.m vism.rtavanta etatkaara.naad iti kathayati|


sa gatvaa jagaada he ii"svaraanug.rhiitakanye tava "subha.m bhuuyaat prabhu.h parame"svarastava sahaayosti naarii.naa.m madhye tvameva dhanyaa|


tasmaat "srotaaro mana.hsu sthaapayitvaa kathayaambabhuuvu.h kiid.r"soya.m baalo bhavi.syati? atha parame"svarastasya sahaayobhuut|


kintu mariyam etatsarvvagha.tanaanaa.m taatparyya.m vivicya manasi sthaapayaamaasa|


tata.h para.m sa taabhyaa.m saha naasarata.m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa.h kathaastasya maataa manasi sthaapayaamaasa|


tata.h para.m yad dar"sana.m praaptavaan tasya ko bhaava ityatra pitaro manasaa sandegdhi, etasmin samaye kar.niiliyasya te pre.sitaa manu.syaa dvaarasya sannidhaavupasthaaya,


kintu sa ta.m d.r.s.tvaa bhiito.akathayat, he prabho ki.m? tadaa tamavadat tava praarthanaa daanaadi ca saak.sisvaruupa.m bhuutve"svarasya gocaramabhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्