Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 kintu pradhaanadivyaduuto miikhaayelo yadaa muusaso dehe "sayataanena vivadamaana.h samabhaa.sata tadaa tisman nindaaruupa.m da.n.da.m samarpayitu.m saahasa.m na k.rtvaakathayat prabhustvaa.m bhartsayataa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु प्रधानदिव्यदूतो मीखायेलो यदा मूससो देहे शयतानेन विवदमानः समभाषत तदा तिस्मन् निन्दारूपं दण्डं समर्पयितुं साहसं न कृत्वाकथयत् प्रभुस्त्वां भर्त्सयतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু প্ৰধানদিৱ্যদূতো মীখাযেলো যদা মূসসো দেহে শযতানেন ৱিৱদমানঃ সমভাষত তদা তিস্মন্ নিন্দাৰূপং দণ্ডং সমৰ্পযিতুং সাহসং ন কৃৎৱাকথযৎ প্ৰভুস্ত্ৱাং ভৰ্ত্সযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু প্রধানদিৱ্যদূতো মীখাযেলো যদা মূসসো দেহে শযতানেন ৱিৱদমানঃ সমভাষত তদা তিস্মন্ নিন্দারূপং দণ্ডং সমর্পযিতুং সাহসং ন কৃৎৱাকথযৎ প্রভুস্ত্ৱাং ভর্ত্সযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု ပြဓာနဒိဝျဒူတော မီခါယေလော ယဒါ မူသသော ဒေဟေ ၑယတာနေန ဝိဝဒမာနး သမဘာၐတ တဒါ တိသ္မန် နိန္ဒာရူပံ ဒဏ္ဍံ သမရ္ပယိတုံ သာဟသံ န ကၖတွာကထယတ် ပြဘုသ္တွာံ ဘရ္တ္သယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu pradhAnadivyadUtO mIkhAyElO yadA mUsasO dEhE zayatAnEna vivadamAnaH samabhASata tadA tisman nindArUpaM daNPaM samarpayituM sAhasaM na kRtvAkathayat prabhustvAM bhartsayatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:9
16 अन्तरसन्दर्भाः  

anantara.m maarge ye ye lokaa gamanaagamane cakruste sarvva eva "siraa.msyaandolya nindanto jagadu.h, re mandiranaa"saka re dinatrayamadhye tannirmmaayaka,


yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


apara.m balagauravaabhyaa.m "sre.s.thaa divyaduutaa.h prabho.h sannidhau ye.saa.m vaipariityena nindaasuucaka.m vicaara.m na kurvvanti te.saam uccapadasthaanaa.m nindanaad ime na bhiitaa.h|


tata.h para.m svarge sa.mgraama upaapi.s.that miikhaayelastasya duutaa"sca tena naagena sahaayudhyan tathaa sa naagastasya duutaa"sca sa.mgraamam akurvvan, kintu prabhavitu.m naa"saknuvan


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्