Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং সিদোমম্ অমোৰা তন্নিকটস্থনগৰাণি চৈতেষাং নিৱাসিনস্তৎসমৰূপং ৱ্যভিচাৰং কৃতৱন্তো ৱিষমমৈথুনস্য চেষ্টযা ৱিপথং গতৱন্তশ্চ তস্মাৎ তান্যপি দৃষ্টান্তস্ৱৰূপাণি ভূৎৱা সদাতনৱহ্নিনা দণ্ডং ভুঞ্জতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং সিদোমম্ অমোরা তন্নিকটস্থনগরাণি চৈতেষাং নিৱাসিনস্তৎসমরূপং ৱ্যভিচারং কৃতৱন্তো ৱিষমমৈথুনস্য চেষ্টযা ৱিপথং গতৱন্তশ্চ তস্মাৎ তান্যপি দৃষ্টান্তস্ৱরূপাণি ভূৎৱা সদাতনৱহ্নিনা দণ্ডং ভুঞ্জতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ သိဒေါမမ် အမောရာ တန္နိကဋသ္ထနဂရာဏိ စဲတေၐာံ နိဝါသိနသ္တတ္သမရူပံ ဝျဘိစာရံ ကၖတဝန္တော ဝိၐမမဲထုနသျ စေၐ္ဋယာ ဝိပထံ ဂတဝန္တၑ္စ တသ္မာတ် တာနျပိ ဒၖၐ္ဋာန္တသွရူပါဏိ ဘူတွာ သဒါတနဝဟ္နိနာ ဒဏ္ဍံ ဘုဉ္ဇတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:7
27 अन्तरसन्दर्भाः  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


kintvaha.m yu.smaan vadaami, vicaaradine tava da.n.data.h sidomo da.n.do sahyataro bhavi.syati|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


kintu yadaa lo.t sidomo nirjagaama tadaa nabhasa.h sagandhakaagniv.r.s.ti rbhuutvaa sarvva.m vyanaa"sayat


ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


kli"syamaanebhyo yu.smabhya.m "saantidaanam ii"svare.na nyaayya.m bhotsyate;


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


tato .aneke.su te.saa.m vinaa"sakamaarga.m gate.su tebhya.h satyamaargasya nindaa sambhavi.syati|


sidomam amoraa cetinaamake nagare bhavi.syataa.m du.s.taanaa.m d.r.s.taanta.m vidhaaya bhasmiik.rtya vinaa"sena da.n.ditavaan;


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्