Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tasmaad yuuya.m puraa yad avagataastat puna ryu.smaan smaarayitum icchaami, phalata.h prabhurekak.rtva.h svaprajaa misarade"saad udadhaara yat tata.h param avi"svaasino vyanaa"sayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तस्माद् यूयं पुरा यद् अवगतास्तत् पुन र्युष्मान् स्मारयितुम् इच्छामि, फलतः प्रभुरेककृत्वः स्वप्रजा मिसरदेशाद् उदधार यत् ततः परम् अविश्वासिनो व्यनाशयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্মাদ্ যূযং পুৰা যদ্ অৱগতাস্তৎ পুন ৰ্যুষ্মান্ স্মাৰযিতুম্ ইচ্ছামি, ফলতঃ প্ৰভুৰেককৃৎৱঃ স্ৱপ্ৰজা মিসৰদেশাদ্ উদধাৰ যৎ ততঃ পৰম্ অৱিশ্ৱাসিনো ৱ্যনাশযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্মাদ্ যূযং পুরা যদ্ অৱগতাস্তৎ পুন র্যুষ্মান্ স্মারযিতুম্ ইচ্ছামি, ফলতঃ প্রভুরেককৃৎৱঃ স্ৱপ্রজা মিসরদেশাদ্ উদধার যৎ ততঃ পরম্ অৱিশ্ৱাসিনো ৱ্যনাশযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသ္မာဒ် ယူယံ ပုရာ ယဒ် အဝဂတာသ္တတ် ပုန ရျုၐ္မာန် သ္မာရယိတုမ် ဣစ္ဆာမိ, ဖလတး ပြဘုရေကကၖတွး သွပြဇာ မိသရဒေၑာဒ် ဥဒဓာရ ယတ် တတး ပရမ် အဝိၑွာသိနော ဝျနာၑယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurEkakRtvaH svaprajA misaradEzAd udadhAra yat tataH param avizvAsinO vyanAzayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:5
14 अन्तरसन्दर्भाः  

tathaapyaha.m yat pragalbhataro bhavan yu.smaan prabodhayaami tasyaika.m kaara.namida.m|


tadanusaaraad ye "srutvaa tasya kathaa.m na g.rhiitavantaste ke? ki.m muusasaa misarade"saad aagataa.h sarvve lokaa nahi?


he priyatamaa.h, yuuya.m yathaa pavitrabhavi.syadvakt.rbhi.h puurvvoktaani vaakyaani traatraa prabhunaa preritaanaam asmaakam aade"sa nca saaratha tathaa yu.smaan smaarayitvaa


ya.h pavitrastasmaad yuuyam abhi.seka.m praaptavantastena sarvvaa.ni jaaniitha|


yuuya.m satyamata.m na jaaniitha tatkaara.naad aha.m yu.smaan prati likhitavaan tannahi kintu yuuya.m tat jaaniitha satyamataacca kimapyan.rtavaakya.m notpadyate tatkaara.naadeva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्