Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tata.h sa pratyuditavaan etasya vaasya pitro.h paapaad etaad.r"sobhuuda iti nahi kintvanena yathe"svarasya karmma prakaa"syate taddhetoreva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততঃ স প্ৰত্যুদিতৱান্ এতস্য ৱাস্য পিত্ৰোঃ পাপাদ্ এতাদৃশোভূদ ইতি নহি কিন্ত্ৱনেন যথেশ্ৱৰস্য কৰ্ম্ম প্ৰকাশ্যতে তদ্ধেতোৰেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততঃ স প্রত্যুদিতৱান্ এতস্য ৱাস্য পিত্রোঃ পাপাদ্ এতাদৃশোভূদ ইতি নহি কিন্ত্ৱনেন যথেশ্ৱরস্য কর্ম্ম প্রকাশ্যতে তদ্ধেতোরেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတး သ ပြတျုဒိတဝါန် ဧတသျ ဝါသျ ပိတြေား ပါပါဒ် ဧတာဒၖၑောဘူဒ ဣတိ နဟိ ကိန္တွနေန ယထေၑွရသျ ကရ္မ္မ ပြကာၑျတေ တဒ္ဓေတောရေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tataH sa pratyuditavAn Etasya vAsya pitrOH pApAd EtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmma prakAzyatE taddhEtOrEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:3
16 अन्तरसन्दर्भाः  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


tadaa yii"surimaa.m vaarttaa.m "srutvaakathayata pii.deya.m mara.naartha.m na kintvii"svarasya mahimaartham ii"svaraputrasya mahimaprakaa"saartha nca jaataa|


tadaa yii"suravaadiit, yadi vi"svasi.si tarhii"svarasya mahimaprakaa"sa.m drak.syasi kathaamimaa.m ki.m tubhya.m naakathaya.m?


te.asabhyalokaastasya haste sarpam avalambamaana.m d.r.s.tvaa parasparam uktavanta e.sa jano.ava"sya.m narahaa bhavi.syati, yato yadyapi jaladhe rak.saa.m praaptavaan tathaapi pratiphaladaayaka ena.m jiivitu.m na dadaati|


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


asmaasvii"svarasya yat prema varttate tad vaya.m j naatavantastasmin vi"svaasitavanta"sca| ii"svara.h premasvaruupa.h premnii yasti.s.thati sa ii"svare ti.s.thati tasmi.m"sce"svarasti.s.thati|


asmaasvii"svarasya premaitena praakaa"sata yat svaputre.naasmabhya.m jiivanadaanaartham ii"svara.h sviiyam advitiiya.m putra.m jaganmadhya.m pre.sitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्