Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 yihuudiiyaanaa.m bhayaat tasya pitarau vaakyamidam avadataa.m yata.h kopi manu.syo yadi yii"sum abhi.sikta.m vadati tarhi sa bhajanag.rhaad duuriikaari.syate yihuudiiyaa iti mantra.naam akurvvan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যিহূদীযানাং ভযাৎ তস্য পিতৰৌ ৱাক্যমিদম্ অৱদতাং যতঃ কোপি মনুষ্যো যদি যীশুম্ অভিষিক্তং ৱদতি তৰ্হি স ভজনগৃহাদ্ দূৰীকাৰিষ্যতে যিহূদীযা ইতি মন্ত্ৰণাম্ অকুৰ্ৱ্ৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যিহূদীযানাং ভযাৎ তস্য পিতরৌ ৱাক্যমিদম্ অৱদতাং যতঃ কোপি মনুষ্যো যদি যীশুম্ অভিষিক্তং ৱদতি তর্হি স ভজনগৃহাদ্ দূরীকারিষ্যতে যিহূদীযা ইতি মন্ত্রণাম্ অকুর্ৱ্ৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယိဟူဒီယာနာံ ဘယာတ် တသျ ပိတရော် ဝါကျမိဒမ် အဝဒတာံ ယတး ကောပိ မနုၐျော ယဒိ ယီၑုမ် အဘိၐိက္တံ ဝဒတိ တရှိ သ ဘဇနဂၖဟာဒ် ဒူရီကာရိၐျတေ ယိဟူဒီယာ ဣတိ မန္တြဏာမ် အကုရွွန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:22
24 अन्तरसन्दर्भाः  

yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


tva.m ka.h? iti vaakya.m pre.s.tu.m yadaa yihuudiiyalokaa yaajakaan levilokaa.m"sca yiruu"saalamo yohana.h samiipe pre.sayaamaasu.h,


lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


arimathiiyanagarasya yuu.saphnaamaa "si.sya eka aasiit kintu yihuudiiyebhyo bhayaat prakaa"sito na bhavati; sa yii"so rdeha.m netu.m piilaatasyaanumati.m praarthayata, tata.h piilaatenaanumate sati sa gatvaa yii"so rdeham anayat|


tata.h para.m saptaahasya prathamadinasya sandhyaasamaye "si.syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste.saa.m madhyasthaane ti.s.than akathayad yu.smaaka.m kalyaa.na.m bhuuyaat|


kintu yihuudiiyaanaa.m bhayaat kopi tasya pak.se spa.s.ta.m naakathayat|


sa d.r.s.tim aaptavaan iti yihuudiiyaastasya d.r.s.ti.m praaptasya janasya pitro rmukhaad a"srutvaa na pratyayan|


kintvadhunaa katha.m d.r.s.ti.m praaptavaan tadaavaa.m n jaaniiva.h kosya cak.su.sii prasanne k.rtavaan tadapi na jaaniiva e.sa vaya.hpraapta ena.m p.rcchata svakathaa.m svaya.m vak.syati|


te vyaaharan tva.m paapaad ajaayathaa.h kimasmaan tva.m "sik.sayasi? pa"scaatte ta.m bahirakurvvan|


tadanantara.m yihuudiiyai.h sa bahirakriyata yii"suriti vaarttaa.m "srutvaa ta.m saak.saat praapya p.r.s.tavaan ii"svarasya putre tva.m vi"svasi.si?


tataste preritaavaahuuya etadaaj naapayan ita.h para.m yii"so rnaamnaa kadaapi kaamapi kathaa.m maa kathayata.m kimapi nopadi"sa nca|


te.saa.m sa"nghaantargo bhavitu.m kopi pragalbhataa.m naagamat kintu lokaastaan samaadriyanta|


tadaa tasya mantra.naa.m sviik.rtya te preritaan aahuuya prah.rtya yii"so rnaamnaa kaamapi kathaa.m kathayitu.m ni.sidhya vyasarjan|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्