Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 taa.m katha.m "srutvaa te svasvamanasi prabodha.m praapya jye.s.thaanukrama.m ekaika"sa.h sarvve bahiragacchan tato yii"surekaakii tayakttobhavat madhyasthaane da.n.daayamaanaa saa yo.saa ca sthitaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তাং কথং শ্ৰুৎৱা তে স্ৱস্ৱমনসি প্ৰবোধং প্ৰাপ্য জ্যেষ্ঠানুক্ৰমং একৈকশঃ সৰ্ৱ্ৱে বহিৰগচ্ছন্ ততো যীশুৰেকাকী তযক্ত্তোভৱৎ মধ্যস্থানে দণ্ডাযমানা সা যোষা চ স্থিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তাং কথং শ্রুৎৱা তে স্ৱস্ৱমনসি প্রবোধং প্রাপ্য জ্যেষ্ঠানুক্রমং একৈকশঃ সর্ৱ্ৱে বহিরগচ্ছন্ ততো যীশুরেকাকী তযক্ত্তোভৱৎ মধ্যস্থানে দণ্ডাযমানা সা যোষা চ স্থিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တာံ ကထံ ၑြုတွာ တေ သွသွမနသိ ပြဗောဓံ ပြာပျ ဇျေၐ္ဌာနုကြမံ ဧကဲကၑး သရွွေ ဗဟိရဂစ္ဆန် တတော ယီၑုရေကာကီ တယက္တ္တောဘဝတ် မဓျသ္ထာနေ ဒဏ္ဍာယမာနာ သာ ယောၐာ စ သ္ထိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:9
22 अन्तरसन्दर्भाः  

e.su vaakye.su kathite.su tasya vipak.saa.h salajjaa jaataa.h kintu tena k.rtasarvvamahaakarmmakaara.naat lokanivaha.h saanando.abhavat|


tatpa"scaad yii"surutthaaya taa.m vanitaa.m vinaa kamapyapara.m na vilokya p.r.s.tavaan he vaame tavaapavaadakaa.h kutra? kopi tvaa.m ki.m na da.n.dayati?


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


tata.h sarvve.su loke.su tasya samiipa aagate.su sa upavi"sya taan upade.s.tum aarabhata|


tadaa adhyaapakaa.h phiruu"sina nca vyabhicaarakarmma.ni dh.rta.m striyamekaam aaniya sarvve.saa.m madhye sthaapayitvaa vyaaharan


pa"scaat sa puna"sca prahviibhuuya bhuumau lekhitum aarabhata|


te.saa.m manasi saak.sisvaruupe sati te.saa.m vitarke.su ca kadaa taan do.si.na.h kadaa vaa nirdo.saan k.rtavatsu te svaantarlikhitasya vyavasthaa"saastrasya pramaa.na.m svayameva dadati|


tathaa paradaaragamana.m prati.sedhan svaya.m ki.m paradaaraan gacchasi? tathaa tva.m svaya.m pratimaadve.sii san ki.m mandirasya dravyaa.ni harasi?


yato .asmadanta.hkara.na.m yadyasmaan duu.sayati tarhyasmadanta.h kara.naad ii"svaro mahaan sarvvaj na"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्