Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:52 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

52 yihuudiiyaastamavadan tva.m bhuutagrasta itiidaaniim avai.sma| ibraahiim bhavi.syadvaadina nca sarvve m.rtaa.h kintu tva.m bhaa.sase yo naro mama bhaaratii.m g.rhlaati sa jaatu nidhaanaasvaada.m na lapsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिनञ्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं न लप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 যিহূদীযাস্তমৱদন্ ৎৱং ভূতগ্ৰস্ত ইতীদানীম্ অৱৈষ্ম| ইব্ৰাহীম্ ভৱিষ্যদ্ৱাদিনঞ্চ সৰ্ৱ্ৱে মৃতাঃ কিন্তু ৎৱং ভাষসে যো নৰো মম ভাৰতীং গৃহ্লাতি স জাতু নিধানাস্ৱাদং ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 যিহূদীযাস্তমৱদন্ ৎৱং ভূতগ্রস্ত ইতীদানীম্ অৱৈষ্ম| ইব্রাহীম্ ভৱিষ্যদ্ৱাদিনঞ্চ সর্ৱ্ৱে মৃতাঃ কিন্তু ৎৱং ভাষসে যো নরো মম ভারতীং গৃহ্লাতি স জাতু নিধানাস্ৱাদং ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ယိဟူဒီယာသ္တမဝဒန် တွံ ဘူတဂြသ္တ ဣတီဒါနီမ် အဝဲၐ္မ၊ ဣဗြာဟီမ် ဘဝိၐျဒွါဒိနဉ္စ သရွွေ မၖတား ကိန္တု တွံ ဘာၐသေ ယော နရော မမ ဘာရတီံ ဂၖဟ္လာတိ သ ဇာတု နိဓာနာသွာဒံ န လပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:52
14 अन्तरसन्दर्भाः  

yato yohan aagatya na bhuktavaan na piitavaa.m"sca, tena lokaa vadanti, sa bhuutagrasta iti|


tva.m ka.h? iti vaakya.m pre.s.tu.m yadaa yihuudiiyalokaa yaajakaan levilokaa.m"sca yiruu"saalamo yohana.h samiipe pre.sayaamaasu.h,


tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|


daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|


anyacca tvam etajjagato yaallokaan mahyam adadaa aha.m tebhyastava naamnastattvaj naanam adadaa.m, te tavaivaasan, tva.m taan mahyamadadaa.h, tasmaatte tavopade"sam ag.rhlan|


tadaa lokaa avadan tva.m bhuutagrastastvaa.m hantu.m ko yatate?


tadaa yihuudiiyaa.h praavocan kimayam aatmaghaata.m kari.syati? yato yat sthaanam aha.m yaasyaami tat sthaanam yuuya.m yaatu.m na "sak.syatha iti vaakya.m braviiti|


tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?


aha.m yu.smabhyam atiiva yathaartha.m kathayaami yo naro madiiya.m vaaca.m manyate sa kadaacana nidhana.m na drak.syati|


yuuya.m ta.m naavagacchatha kintvaha.m tamavagacchaami ta.m naavagacchaamiiti vaakya.m yadi vadaami tarhi yuuyamiva m.r.saabhaa.sii bhavaami kintvaha.m tamavagacchaami tadaak.saamapi g.rhlaami|


tadaa te puna"sca ta.m puurvvaandham aahuuya vyaaharan ii"svarasya gu.naan vada e.sa manu.sya.h paapiiti vaya.m jaaniima.h|


ete sarvve pratij naayaa.h phalaanyapraapya kevala.m duuraat taani niriik.sya vanditvaa ca, p.rthivyaa.m vaya.m vide"sina.h pravaasina"scaasmaha iti sviik.rtya vi"svaasena praa.naan tatyaju.h|


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्