Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

48 tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তদা যিহূদীযাঃ প্ৰত্যৱাদিষুঃ ৎৱমেকঃ শোমিৰোণীযো ভূতগ্ৰস্তশ্চ ৱযং কিমিদং ভদ্ৰং নাৱাদিষ্ম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তদা যিহূদীযাঃ প্রত্যৱাদিষুঃ ৎৱমেকঃ শোমিরোণীযো ভূতগ্রস্তশ্চ ৱযং কিমিদং ভদ্রং নাৱাদিষ্ম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တဒါ ယိဟူဒီယား ပြတျဝါဒိၐုး တွမေကး ၑောမိရောဏီယော ဘူတဂြသ္တၑ္စ ဝယံ ကိမိဒံ ဘဒြံ နာဝါဒိၐ္မ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:48
18 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


etaan dvaada"sa"si.syaan yii"su.h pre.sayan ityaaj naapayat, yuuyam anyade"siiyaanaa.m padavii.m "semiro.niiyaanaa.m kimapi nagara nca na pravi"sye


yato yohan aagatya na bhuktavaan na piitavaa.m"sca, tena lokaa vadanti, sa bhuutagrasta iti|


kintu phiruu"sinastat "srutvaa gaditavanta.h, baalsibuubnaamno bhuutaraajasya saahaayya.m vinaa naaya.m bhuutaan tyaajayati|


ataeva yu.smaanaha.m vadaami, manujaanaa.m sarvvaprakaarapaapaanaa.m nindaayaa"sca mar.sa.na.m bhavitu.m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar.sa.na.m bhavitu.m na "saknoti|


re kapa.tina.h sarvve yi"sayiyo yu.smaanadhi bhavi.syadvacanaanyetaani samyag uktavaan|


tva.m ka.h? iti vaakya.m pre.s.tu.m yadaa yihuudiiyalokaa yaajakaan levilokaa.m"sca yiruu"saalamo yohana.h samiipe pre.sayaamaasu.h,


tato bahavo vyaaharan e.sa bhuutagrasta unmatta"sca, kuta etasya kathaa.m "s.r.nutha?


yuuya.m maa.m guru.m prabhu nca vadatha tat satyameva vadatha yatoha.m saeva bhavaami|


yii"su.h "somiro.niiyaa.m taa.m yo.sitam vyaahaar.siit mahya.m ki ncit paaniiya.m paatu.m dehi| kintu "somiro.niiyai.h saaka.m yihuudiiyalokaa na vyavaaharan tasmaaddheto.h saakathayat "somiro.niiyaa yo.sitadaha.m tva.m yihuudiiyosi katha.m matta.h paaniiya.m paatum icchasi?


tadaa lokaa avadan tva.m bhuutagrastastvaa.m hantu.m ko yatate?


tadaa yihuudiiyaa.h praavocan kimayam aatmaghaata.m kari.syati? yato yat sthaanam aha.m yaasyaami tat sthaanam yuuya.m yaatu.m na "sak.syatha iti vaakya.m braviiti|


yihuudiiyaastamavadan tva.m bhuutagrasta itiidaaniim avai.sma| ibraahiim bhavi.syadvaadina nca sarvve m.rtaa.h kintu tva.m bhaa.sase yo naro mama bhaaratii.m g.rhlaati sa jaatu nidhaanaasvaada.m na lapsyate|


yata.h khrii.s.to.api nije.s.taacaara.m naacaritavaan, yathaa likhitam aaste, tvannindakaga.nasyaiva nindaabhi rnindito.asmyaha.m|


ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|


eka ii"svaro .astiiti tva.m pratye.si| bhadra.m karo.si| bhuutaa api tat pratiyanti kampante ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्