Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 tadaa te pratyavocan ibraahiim asmaaka.m pitaa tato yii"surakathayad yadi yuuyam ibraahiima.h santaanaa abhavi.syata tarhi ibraahiima aacaara.navad aacari.syata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तदा ते प्रत्यवोचन् इब्राहीम् अस्माकं पिता ततो यीशुरकथयद् यदि यूयम् इब्राहीमः सन्ताना अभविष्यत तर्हि इब्राहीम आचारणवद् आचरिष्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তদা তে প্ৰত্যৱোচন্ ইব্ৰাহীম্ অস্মাকং পিতা ততো যীশুৰকথযদ্ যদি যূযম্ ইব্ৰাহীমঃ সন্তানা অভৱিষ্যত তৰ্হি ইব্ৰাহীম আচাৰণৱদ্ আচৰিষ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তদা তে প্রত্যৱোচন্ ইব্রাহীম্ অস্মাকং পিতা ততো যীশুরকথযদ্ যদি যূযম্ ইব্রাহীমঃ সন্তানা অভৱিষ্যত তর্হি ইব্রাহীম আচারণৱদ্ আচরিষ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဒါ တေ ပြတျဝေါစန် ဣဗြာဟီမ် အသ္မာကံ ပိတာ တတော ယီၑုရကထယဒ် ယဒိ ယူယမ် ဣဗြာဟီမး သန္တာနာ အဘဝိၐျတ တရှိ ဣဗြာဟီမ အာစာရဏဝဒ် အာစရိၐျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tadA tE pratyavOcan ibrAhIm asmAkaM pitA tatO yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:39
13 अन्तरसन्दर्भाः  

kintvasmaaka.m taata ibraahiim astiiti sve.su mana.hsu ciintayanto maa vyaaharata| yato yu.smaan aha.m vadaami, ii"svara etebhya.h paa.saa.nebhya ibraahiima.h santaanaan utpaadayitu.m "saknoti|


tatra ya.h sataamasataa ncopari prabhaakaram udaayayati, tathaa dhaarmmikaanaamadhaarmmikaanaa ncopari niira.m var.sayati taad.r"so yo yu.smaaka.m svargastha.h pitaa, yuuya.m tasyaiva santaanaa bhavi.syatha|


tadaa te pratyavaadi.su.h vayam ibraahiimo va.m"sa.h kadaapi kasyaapi daasaa na jaataastarhi yu.smaaka.m muktti rbhavi.syatiiti vaakya.m katha.m bravii.si?


yuyam ibraahiimo va.m"sa ityaha.m jaanaami kintu mama kathaa yu.smaakam anta.hkara.ne.su sthaana.m na praapnuvanti tasmaaddheto rmaa.m hantum iihadhve|


yuuya.m mama vaakyamida.m na budhyadhve kuta.h? yato yuuya.m mamopade"sa.m so.dhu.m na "saknutha|


yu.smaaka.m puurvvapuru.sa ibraahiim mama samaya.m dra.s.tum atiivaavaa nchat tanniriik.syaanandacca|


ye ca lokaa.h kevala.m chinnatvaco na santo .asmatpuurvvapuru.sa ibraahiim achinnatvak san yena vi"svaasamaarge.na gatavaan tenaiva tasya paadacihnena gacchanti te.saa.m tvakchedinaamapyaadipuru.so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu.nyam utpadyata iti pramaa.nasvaruupa.m tvakchedacihna.m sa praapnot|


ataeva saa pratij naa yad anugrahasya phala.m bhavet tadartha.m vi"svaasamuulikaa yatastathaatve tadva.m"sasamudaaya.m prati arthato ye vyavasthayaa tadva.m"sasambhavaa.h kevala.m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati|


aparam ibraahiimo va.m"se jaataa api sarvve tasyaiva santaanaa na bhavanti kintu ishaako naamnaa tava va.m"so vikhyaato bhavi.syati|


ki nca yuuya.m yadi khrii.s.tasya bhavatha tarhi sutaraam ibraahiima.h santaanaa.h pratij nayaa sampadadhikaari.na"scaadhve|


ato ye vi"svaasaa"sritaasta evebraahiima.h santaanaa iti yu.smaabhi rj naayataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्