Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tadaa yii"su.h pratyavadad yu.smaanaha.m yathaarthatara.m vadaami ya.h paapa.m karoti sa paapasya daasa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदा यीशुः प्रत्यवदद् युष्मानहं यथार्थतरं वदामि यः पापं करोति स पापस्य दासः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদা যীশুঃ প্ৰত্যৱদদ্ যুষ্মানহং যথাৰ্থতৰং ৱদামি যঃ পাপং কৰোতি স পাপস্য দাসঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদা যীশুঃ প্রত্যৱদদ্ যুষ্মানহং যথার্থতরং ৱদামি যঃ পাপং করোতি স পাপস্য দাসঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါ ယီၑုး ပြတျဝဒဒ် ယုၐ္မာနဟံ ယထာရ္ထတရံ ဝဒါမိ ယး ပါပံ ကရောတိ သ ပါပသျ ဒါသး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karOti sa pApasya dAsaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:34
16 अन्तरसन्दर्भाः  

apara.m yu.smaan aha.m tathya.m vadaami yaavat vyomamedinyo rdhva.mso na bhavi.syati, taavat sarvvasmin saphale na jaate vyavasthaayaa ekaa maatraa bindurekopi vaa na lopsyate|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


yatastva.m tiktapitte paapasya bandhane ca yadasi tanmayaa buddham|


apara nca kutsitaabhilaa.saaाn puurayitu.m yu.smaaka.m martyadehe.su paapam aadhipatya.m na karotu|


yato m.rtijanaka.m paapa.m pu.nyajanaka.m nide"saacara.na ncaitayordvayo ryasmin aaj naapaalanaartha.m bh.rtyaaniva svaan samarpayatha, tasyaiva bh.rtyaa bhavatha, etat ki.m yuuya.m na jaaniitha?


vaya.m yat paapasya daasaa.h puna rna bhavaamastadartham asmaaka.m paaparuupa"sariirasya vinaa"saartham asmaaka.m puraatanapuru.sastena saaka.m kru"se.ahanyateti vaya.m jaaniima.h|


vyavasthaatmabodhiketi vaya.m jaaniima.h kintvaha.m "saariirataacaarii paapasya kriitaki"nkaro vidye|


asmaaka.m prabhu.naa yii"sukhrii.s.tena nistaarayitaaram ii"svara.m dhanya.m vadaami| ataeva "sariire.na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa.h sevana.m karomi|


kintu praa.niga.no.api na"svarataadhiinatvaat mukta.h san ii"svarasya santaanaanaa.m paramamukti.m praapsyatiityabhipraaye.na va"siikartraa va"siicakre|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


tebhya.h svaadhiinataa.m pratij naaya svaya.m vinaa"syataayaa daasaa bhavanti, yata.h, yo yenaiva paraajigye sa jaatastasya ki"nkara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्