Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 ye yihuudiiyaa vya"svasan yii"sustebhyo.akathayat

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ये यिहूदीया व्यश्वसन् यीशुस्तेभ्योऽकथयत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যে যিহূদীযা ৱ্যশ্ৱসন্ যীশুস্তেভ্যোঽকথযৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যে যিহূদীযা ৱ্যশ্ৱসন্ যীশুস্তেভ্যোঽকথযৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယေ ယိဟူဒီယာ ဝျၑွသန် ယီၑုသ္တေဘျော'ကထယတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yE yihUdIyA vyazvasan yIzustEbhyO'kathayat

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:31
25 अन्तरसन्दर्भाः  

kintu ya.h ka"scit "se.sa.m yaavad dhairyyamaa"srayate, saeva paritraayi.syate|


apara nca yii"su.h svasya samiipa.m tam aagacchanta.m d.r.s.tvaa vyaah.rtavaan, pa"syaaya.m ni.skapa.ta.h satya israayelloka.h|


tasmai vivaahaaya yii"sustasya "si.syaa"sca nimantritaa aasan|


yato madiiyamaami.sa.m parama.m bhak.sya.m tathaa madiiya.m "so.nita.m parama.m peya.m|


ata.h putro yadi yu.smaan mocayati tarhi nitaantameva mukttaa bhavi.syatha|


sabhaayaa bha"nge sati bahavo yihuudiiyalokaa yihuudiiyamatagraahi.no bhaktalokaa"sca bar.nabbaapaulayo.h pa"scaad aagacchan, tena tau tai.h saha naanaakathaa.h kathayitve"svaraanugrahaa"sraye sthaatu.m taan praavarttayataa.m|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


tathaapi khrii.s.to du.hkha.m bhuktvaa sarvve.saa.m puurvva.m "sma"saanaad utthaaya nijade"siiyaanaa.m bhinnade"siiyaanaa nca samiipe diipti.m prakaa"sayi.syati


ityatre"svarasya yaad.r"sii k.rpaa taad.r"sa.m bhayaanakatvamapi tvayaa d.r"syataa.m; ye patitaastaan prati tasya bhayaanakatva.m d.r"syataa.m, tva nca yadi tatk.rpaa"sritasti.s.thasi tarhi tvaa.m prati k.rpaa drak.syate; no cet tvamapi tadvat chinno bhavi.syasi|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


tathaapi naariiga.no yadi vi"svaase premni pavitrataayaa.m sa.myatamanasi ca ti.s.thati tarhyapatyaprasavavartmanaa paritraa.na.m praapsyati|


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


kintu tva.m yad yad a"sik.sathaa.h, yacca tvayi samarpitam abhuut tasmin avati.s.tha, yata.h kasmaat "sik.saa.m praapto.asi tad vetsi;


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


parame"svaro.aparamapi kathayati te.saa.m puurvvapuru.saa.naa.m misarade"saad aanayanaartha.m yasmin dine.aha.m te.saa.m kara.m dh.rtvaa tai.h saha niyama.m sthiriik.rtavaan taddinasya niyamaanusaare.na nahi yatastai rmama niyame la"nghite.aha.m taan prati cintaa.m naakarava.m|


kintu ya.h ka"scit natvaa mukte.h siddhaa.m vyavasthaam aalokya ti.s.thati sa vism.rtiyukta.h "srotaa na bhuutvaa karmmakarttaiva san svakaaryye dhanyo bhavi.syati|


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


aadito yu.smaabhi ryat "sruta.m tad yu.smaasu ti.s.thatu, aadita.h "sruta.m vaakya.m yadi yu.smaasu ti.s.thati, tarhi yuuyamapi putre pitari ca sthaasyatha|


ya.h ka"scid vipathagaamii bhuutvaa khrii.s.tasya "sik.saayaa.m na ti.s.thati sa ii"svara.m na dhaarayati khrii.s.tasya "sij naayaa.m yasti.s.thati sa pitara.m putra nca dhaarayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्