Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 tato yii"surakathayad yadaa manu.syaputram uurdvva utthaapayi.syatha tadaaha.m sa pumaan kevala.h svaya.m kimapi karmma na karomi kintu taato yathaa "sik.sayati tadanusaare.na vaakyamida.m vadaamiiti ca yuuya.m j naatu.m "sak.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশুৰকথযদ্ যদা মনুষ্যপুত্ৰম্ ঊৰ্দ্ৱ্ৱ উত্থাপযিষ্যথ তদাহং স পুমান্ কেৱলঃ স্ৱযং কিমপি কৰ্ম্ম ন কৰোমি কিন্তু তাতো যথা শিক্ষযতি তদনুসাৰেণ ৱাক্যমিদং ৱদামীতি চ যূযং জ্ঞাতুং শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশুরকথযদ্ যদা মনুষ্যপুত্রম্ ঊর্দ্ৱ্ৱ উত্থাপযিষ্যথ তদাহং স পুমান্ কেৱলঃ স্ৱযং কিমপি কর্ম্ম ন করোমি কিন্তু তাতো যথা শিক্ষযতি তদনুসারেণ ৱাক্যমিদং ৱদামীতি চ যূযং জ্ঞাতুং শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑုရကထယဒ် ယဒါ မနုၐျပုတြမ် ဦရ္ဒွွ ဥတ္ထာပယိၐျထ တဒါဟံ သ ပုမာန် ကေဝလး သွယံ ကိမပိ ကရ္မ္မ န ကရောမိ ကိန္တု တာတော ယထာ ၑိက္ၐယတိ တဒနုသာရေဏ ဝါကျမိဒံ ဝဒါမီတိ စ ယူယံ ဇ္ဉာတုံ ၑက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:28
28 अन्तरसन्दर्भाः  

bahavo mama naama g.rhlanta aagami.syanti, khrii.s.to.ahameveti vaaca.m vadanto bahuun bhramayi.syanti|


yata.h khrii.s.tohamiti kathayitvaa mama naamnaaneke samaagatya lokaanaa.m bhrama.m janayi.syanti;


tadaa sa jagaada, saavadhaanaa bhavata yathaa yu.smaaka.m bhrama.m kopi na janayati, khii.s.tohamityuktvaa mama naamraa bahava upasthaasyanti sa kaala.h praaye.nopasthita.h, te.saa.m pa"scaanmaa gacchata|


tva.m satata.m "s.r.no.si tadapyaha.m jaanaami, kintu tva.m maa.m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida.m vaakya.m vadaami|


aha.m sa jana ityatra yathaa yu.smaaka.m vi"svaaso jaayate tadartha.m etaad.r"sagha.tanaat puurvvam ahamidaanii.m yu.smabhyamakathayam|


yu.smaakam ad.r"sya.h sannaha.m pitu.h samiipa.m gacchaami tasmaad pu.nye prabodha.m janayi.syati|


eva.m sati yii"su.h svasya m.rtyau yaa.m kathaa.m kathitavaan saa saphalaabhavat|


tataste madhyasthaane ta.m tasyobhayapaar"sve dvaavaparau kru"se.avidhan|


tubhya.m yathaartha.m kathayaami, vaya.m yad vidmastad vacma.h ya.mcca pa"syaamastasyaiva saak.sya.m dadma.h kintu yu.smaabhirasmaaka.m saak.sitva.m na g.rhyate|


apara nca muusaa yathaa praantare sarpa.m protthaapitavaan manu.syaputro.api tathaivotthaapitavya.h;


tato yii"suravadat tvayaa saarddha.m kathana.m karomi yo.aham ahameva sa puru.sa.h|


pa"scaad yii"suravadad yu.smaanaha.m yathaarthatara.m vadaami putra.h pitara.m yadyat karmma kurvvanta.m pa"syati tadatirikta.m svecchaata.h kimapi karmma karttu.m na "saknoti| pitaa yat karoti putropi tadeva karoti|


aha.m svaya.m kimapi karttu.m na "saknomi yathaa "su.nomi tathaa vicaarayaami mama vicaara nca nyaayya.h yatoha.m sviiyaabhii.s.ta.m nehitvaa matprerayitu.h pituri.s.tam iihe|


nijaabhimata.m saadhayitu.m na hi kintu prerayiturabhimata.m saadhayitu.m svargaad aagatosmi|


tasmaat kathitavaan yuuya.m nijai.h paapai rmari.syatha yatoha.m sa pumaan iti yadi na vi"svasitha tarhi nijai.h paapai rmari.syatha|


kintu sa janake vaakyamida.m prokttavaan iti te naabudhyanta|


yii"su.h pratyavaadiid yu.smaanaha.m yathaarthatara.m vadaami ibraahiimo janmana.h puurvvakaalamaarabhyaaha.m vidye|


tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


tathaapi ye lokaastayorupade"sam a"s.r.nvan te.saa.m praaye.na pa ncasahasraa.ni janaa vya"svasan|


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्