Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tato yii"sustebhya.h kathitavaan yuuyam adha.hsthaaniiyaa lokaa aham uurdvvasthaaniiya.h yuuyam etajjagatsambandhiiyaa aham etajjagatsambandhiiyo na|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 ततो यीशुस्तेभ्यः कथितवान् यूयम् अधःस्थानीया लोका अहम् ऊर्द्व्वस्थानीयः यूयम् एतज्जगत्सम्बन्धीया अहम् एतज्जगत्सम्बन्धीयो न।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ততো যীশুস্তেভ্যঃ কথিতৱান্ যূযম্ অধঃস্থানীযা লোকা অহম্ ঊৰ্দ্ৱ্ৱস্থানীযঃ যূযম্ এতজ্জগৎসম্বন্ধীযা অহম্ এতজ্জগৎসম্বন্ধীযো ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ততো যীশুস্তেভ্যঃ কথিতৱান্ যূযম্ অধঃস্থানীযা লোকা অহম্ ঊর্দ্ৱ্ৱস্থানীযঃ যূযম্ এতজ্জগৎসম্বন্ধীযা অহম্ এতজ্জগৎসম্বন্ধীযো ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တတော ယီၑုသ္တေဘျး ကထိတဝါန် ယူယမ် အဓးသ္ထာနီယာ လောကာ အဟမ် ဦရ္ဒွွသ္ထာနီယး ယူယမ် ဧတဇ္ဇဂတ္သမ္ဗန္ဓီယာ အဟမ် ဧတဇ္ဇဂတ္သမ္ဗန္ဓီယော န၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkA aham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA aham EtajjagatsambandhIyO na|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:23
15 अन्तरसन्दर्भाः  

sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


tavopade"sa.m tebhyo.adadaa.m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te.saamapi sambandhaabhaavaaj jagato lokaastaan .rtiiyante|


aha.m yathaa jagatsambandhiiyo na bhavaami tathaa tepi jagatsambandhiiyaa na bhavanti|


ya.h svarge.asti ya.m ca svargaad avaarohat ta.m maanavatanaya.m vinaa kopi svarga.m naarohat|


ya uurdhvaadaagacchat sa sarvve.saa.m mukhyo ya"sca sa.msaaraad udapadyata sa saa.msaarika.h sa.msaariiyaa.m kathaa nca kathayati yastu svargaadaagacchat sa sarvve.saa.m mukhya.h|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्