Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tata.h para.m yii"su.h punaruditavaan adhunaaha.m gacchaami yuuya.m maa.m gave.sayi.syatha kintu nijai.h paapai rmari.syatha yat sthaanam aha.m yaasyaami tat sthaanam yuuya.m yaatu.m na "sak.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততঃ পৰং যীশুঃ পুনৰুদিতৱান্ অধুনাহং গচ্ছামি যূযং মাং গৱেষযিষ্যথ কিন্তু নিজৈঃ পাপৈ ৰ্মৰিষ্যথ যৎ স্থানম্ অহং যাস্যামি তৎ স্থানম্ যূযং যাতুং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততঃ পরং যীশুঃ পুনরুদিতৱান্ অধুনাহং গচ্ছামি যূযং মাং গৱেষযিষ্যথ কিন্তু নিজৈঃ পাপৈ র্মরিষ্যথ যৎ স্থানম্ অহং যাস্যামি তৎ স্থানম্ যূযং যাতুং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတး ပရံ ယီၑုး ပုနရုဒိတဝါန် အဓုနာဟံ ဂစ္ဆာမိ ယူယံ မာံ ဂဝေၐယိၐျထ ကိန္တု နိဇဲး ပါပဲ ရ္မရိၐျထ ယတ် သ္ထာနမ် အဟံ ယာသျာမိ တတ် သ္ထာနမ် ယူယံ ယာတုံ န ၑက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:21
21 अन्तरसन्दर्भाः  

aha.m yu.smaan tathya.m vadaami, ya.h parame"svarasya naamnaagacchati, sa dhanya iti vaa.nii.m yaavanna vadi.syatha, taavat maa.m puna rna drak.syatha|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


katha.m tasya m.rti rbhavi.syati, etad bodhayitu.m sa imaa.m kathaam akathayat|


tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|


he vatsaa aha.m yu.smaabhi.h saarddha.m ki ncitkaalamaatram aase, tata.h para.m maa.m m.rgayi.syadhve kintvaha.m yatsthaana.m yaami tatsthaana.m yuuya.m gantu.m na "sak.syatha, yaamimaa.m kathaa.m yihuudiiyebhya.h kathitavaan tathaadhunaa yu.smabhyamapi kathayaami|


maa.m m.rgayi.syadhve kintuudde"sa.m na lapsyadhve ratra sthaasyaami tatra yuuya.m gantu.m na "sak.syatha|


no cet maa.m gave.sayi.syatha kintuudde"sa.m na praapsyatha e.sa kod.r"sa.m vaakyamida.m vadati?


tasmaat kathitavaan yuuya.m nijai.h paapai rmari.syatha yatoha.m sa pumaan iti yadi na vi"svasitha tarhi nijai.h paapai rmari.syatha|


puraa yuuyam aparaadhai.h paapai"sca m.rtaa.h santastaanyaacaranta ihalokasya sa.msaaraanusaare.naakaa"saraajyasyaadhipatim


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्