Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 yii"su rmandira upadi"sya bha.n.daagaare kathaa etaa akathayat tathaapi ta.m prati kopi kara.m nodatolayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यीशु र्मन्दिर उपदिश्य भण्डागारे कथा एता अकथयत् तथापि तं प्रति कोपि करं नोदतोलयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যীশু ৰ্মন্দিৰ উপদিশ্য ভণ্ডাগাৰে কথা এতা অকথযৎ তথাপি তং প্ৰতি কোপি কৰং নোদতোলযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যীশু র্মন্দির উপদিশ্য ভণ্ডাগারে কথা এতা অকথযৎ তথাপি তং প্রতি কোপি করং নোদতোলযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယီၑု ရ္မန္ဒိရ ဥပဒိၑျ ဘဏ္ဍာဂါရေ ကထာ ဧတာ အကထယတ် တထာပိ တံ ပြတိ ကောပိ ကရံ နောဒတောလယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:20
17 अन्तरसन्दर्भाः  

tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;


pa"scaat pradhaanayaajakaastaa mudraa aadaaya kathitavanta.h, etaa mudraa.h "so.nitamuulya.m tasmaad bhaa.n.daagaare na nidhaatavyaa.h|


tadanantara.m lokaa bhaa.n.daagaare mudraa yathaa nik.sipanti bhaa.n.daagaarasya sammukhe samupavi"sya yii"sustadavaluloka; tadaanii.m bahavo dhaninastasya madhye bahuuni dhanaani nirak.sipan|


tadaa yii"su.h "si.syaan aahuuya kathitavaan yu.smaanaha.m yathaartha.m vadaami ye ye bhaa.n.daagaare.asmina dhanaani ni.hk.sipanti sma tebhya.h sarvvebhya iya.m vidhavaa daridraadhikam ni.hk.sipati sma|


sosmaaka.m viruddha.m d.r.s.taantamima.m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta.m dhartu.m vavaa nchu.h kintu lokebhyo bibhyu.h|


atha dhanilokaa bhaa.n.daagaare dhana.m nik.sipanti sa tadeva pa"syati,


tadaa te punarapi ta.m dharttum ace.s.tanta kintu sa te.saa.m karebhyo nistiiryya


tadaa sa taamavocat he naari mayaa saha tava ki.m kaaryya.m? mama samaya idaanii.m nopati.s.thati|


tata.h param utsavasya madhyasamaye yii"su rmandira.m gatvaa samupadi"sati sma|


tasmaad yihuudiiyaasta.m dharttum udyataastathaapi kopi tasya gaatre hasta.m naarpayad yato hetostadaa tasya samayo nopati.s.thati|


katipayalokaasta.m dharttum aicchan tathaapi tadvapu.si kopi hasta.m naarpayat|


ataeva yuuyam utsave.asmin yaata naaham idaaniim asminnutsave yaami yato mama samaya idaanii.m na sampuur.na.h|


tata.h sarvve.su loke.su tasya samiipa aagate.su sa upavi"sya taan upade.s.tum aarabhata|


tadaa te paa.saa.naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te.saa.m madhyena prasthitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्