Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 ya.h ka"scit svaya.m pracikaa"si.sati sa kadaapi gupta.m karmma na karoti yadiid.r"sa.m karmma karo.si tarhi jagati nija.m paricaayaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যঃ কশ্চিৎ স্ৱযং প্ৰচিকাশিষতি স কদাপি গুপ্তং কৰ্ম্ম ন কৰোতি যদীদৃশং কৰ্ম্ম কৰোষি তৰ্হি জগতি নিজং পৰিচাযয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যঃ কশ্চিৎ স্ৱযং প্রচিকাশিষতি স কদাপি গুপ্তং কর্ম্ম ন করোতি যদীদৃশং কর্ম্ম করোষি তর্হি জগতি নিজং পরিচাযয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယး ကၑ္စိတ် သွယံ ပြစိကာၑိၐတိ သ ကဒါပိ ဂုပ္တံ ကရ္မ္မ န ကရောတိ ယဒီဒၖၑံ ကရ္မ္မ ကရောၐိ တရှိ ဇဂတိ နိဇံ ပရိစာယယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yaH kazcit svayaM pracikAziSati sa kadApi guptaM karmma na karOti yadIdRzaM karmma karOSi tarhi jagati nijaM paricAyaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:4
12 अन्तरसन्दर्भाः  

kevala.m lokadar"sanaaya sarvvakarmmaa.ni kurvvanti; phalata.h pa.t.tabandhaan prasaaryya dhaarayanti, svavastre.su ca diirghagranthiin dhaarayanti;


tva.m yadi"svarasya tanayo bhavestarhiito.adha.h pata, yata ittha.m likhitamaaste, aadek.syati nijaan duutaan rak.situ.m tvaa.m parame"svara.h| yathaa sarvve.su maarge.su tvadiiyacara.nadvaye| na laget prastaraaghaatastvaa.m ghari.syanti te karai.h||


aparam upavaasakaale kapa.tino janaa maanu.saan upavaasa.m j naapayitu.m sve.saa.m vadanaani mlaanaani kurvvanti, yuuya.m ta_iva vi.sa.navadanaa maa bhavata; aha.m yu.smaan tathya.m vadaami te svakiiyaphalam alabhanta|


apara.m yadaa praarthayase, tadaa kapa.tina_iva maa kuru, yasmaat te bhajanabhavane raajamaargasya ko.ne ti.s.thanto lokaan dar"sayanta.h praarthayitu.m priiyante; aha.m yu.smaan tathya.m vadaami, te svakiiyaphala.m praapnuvan|


tadvat saadhuloko.anta.hkara.naruupaat subhaa.n.daagaaraad uttamaani dravyaa.ni bahi.h karoti, du.s.to loka"scaanta.hkara.naruupaat kubhaa.n.daagaaraat kutsitaani dravyaa.ni nirgamayati yato.anta.hkara.naanaa.m puur.nabhaavaanuruupaa.ni vacaa.msi mukhaannirgacchanti|


san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|


tasya bhraatarastam avadan yaani karmmaa.ni tvayaa kriyante taani yathaa tava "si.syaa.h pa"syanti tadartha.m tvamita.h sthaanaad yihuudiiyade"sa.m vraja|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्