Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 anantaram utsavasya carame.ahani arthaat pradhaanadine yii"surutti.s.than uccai.hkaaram aahvayan uditavaan yadi ka"scit t.r.saartto bhavati tarhi mamaantikam aagatya pivatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অনন্তৰম্ উৎসৱস্য চৰমেঽহনি অৰ্থাৎ প্ৰধানদিনে যীশুৰুত্তিষ্ঠন্ উচ্চৈঃকাৰম্ আহ্ৱযন্ উদিতৱান্ যদি কশ্চিৎ তৃষাৰ্ত্তো ভৱতি তৰ্হি মমান্তিকম্ আগত্য পিৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অনন্তরম্ উৎসৱস্য চরমেঽহনি অর্থাৎ প্রধানদিনে যীশুরুত্তিষ্ঠন্ উচ্চৈঃকারম্ আহ্ৱযন্ উদিতৱান্ যদি কশ্চিৎ তৃষার্ত্তো ভৱতি তর্হি মমান্তিকম্ আগত্য পিৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အနန္တရမ် ဥတ္သဝသျ စရမေ'ဟနိ အရ္ထာတ် ပြဓာနဒိနေ ယီၑုရုတ္တိၐ္ဌန် ဥစ္စဲးကာရမ် အာဟွယန် ဥဒိတဝါန် ယဒိ ကၑ္စိတ် တၖၐာရ္တ္တော ဘဝတိ တရှိ မမာန္တိကမ် အာဂတျ ပိဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:37
50 अन्तरसन्दर्भाः  

he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya.m matsannidhim aagacchata, aha.m yu.smaan vi"sramayi.syaami|


parame"sasya panthaana.m pari.skuruta sarvvata.h| tasya raajapathaa.m"scaiva samiikuruta sarvvathaa| ityetat praantare vaakya.m vadata.h kasyacid rava.h||


dharmmaaya bubhuk.sitaa.h t.r.saarttaa"sca manujaa dhanyaa.h, yasmaat te paritarpsyanti|


tadaa sovadat| parame"sasya panthaana.m pari.skuruta sarvvata.h| itiida.m praantare vaakya.m vadata.h kasyacidrava.h| kathaamimaa.m yasmin yi"sayiyo bhavi.syadvaadii likhitavaan soham|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


tadaa saa siimantinii bhaa.sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra.m naastii ca tasmaat tadam.rta.m kiilaala.m kuta.h praapsyasi?


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


tathaapi yuuya.m paramaayu.hpraaptaye mama sa.mnidhim na jigami.satha|


yii"suravadad ahameva jiivanaruupa.m bhak.sya.m yo jano mama sannidhim aagacchati sa jaatu k.sudhaartto na bhavi.syati, tathaa yo jano maa.m pratyeti sa jaatu t.r.saartto na bhavi.syati|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


yato madiiyamaami.sa.m parama.m bhak.sya.m tathaa madiiya.m "so.nita.m parama.m peya.m|


tadaa yii"su rmadhyemandiram upadi"san uccai.hkaaram ukttavaan yuuya.m ki.m maa.m jaaniitha? kasmaaccaagatosmi tadapi ki.m jaaniitha? naaha.m svata aagatosmi kintu ya.h satyavaadii saeva maa.m pre.sitavaan yuuya.m ta.m na jaaniitha|


prabho.h ka.msena bhuutaanaamapi ka.msena paana.m yu.smaabhirasaadhya.m; yuuya.m prabho rbhojyasya bhuutaanaamapi bhojyasya sahabhaagino bhavitu.m na "saknutha|


yataste.anucarata aatmikaad acalaat labdha.m toya.m papu.h so.acala.h khrii.s.taeva|


puna"sca bhejanaat para.m tathaiva ka.msam aadaaya tenokta.m ka.mso.aya.m mama "so.nitena sthaapito nuutananiyama.h; yativaara.m yu.smaabhiretat piiyate tativaara.m mama smara.naartha.m piiyataa.m|


yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya.m sarvve majjanenaikenaatmanaikadehiik.rtaa.h sarvve caikaatmabhuktaa abhavaama|


sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva.m|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्