Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 tata.h para.m lokaastasmin ittha.m vivadante phiruu"sina.h pradhaanayaajakaa nceti "srutavantasta.m dh.rtvaa netu.m padaatiga.na.m pre.sayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 ततः परं लोकास्तस्मिन् इत्थं विवदन्ते फिरूशिनः प्रधानयाजकाञ्चेति श्रुतवन्तस्तं धृत्वा नेतुं पदातिगणं प्रेषयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ততঃ পৰং লোকাস্তস্মিন্ ইত্থং ৱিৱদন্তে ফিৰূশিনঃ প্ৰধানযাজকাঞ্চেতি শ্ৰুতৱন্তস্তং ধৃৎৱা নেতুং পদাতিগণং প্ৰেষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ততঃ পরং লোকাস্তস্মিন্ ইত্থং ৱিৱদন্তে ফিরূশিনঃ প্রধানযাজকাঞ্চেতি শ্রুতৱন্তস্তং ধৃৎৱা নেতুং পদাতিগণং প্রেষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တတး ပရံ လောကာသ္တသ္မိန် ဣတ္ထံ ဝိဝဒန္တေ ဖိရူၑိနး ပြဓာနယာဇကာဉ္စေတိ ၑြုတဝန္တသ္တံ ဓၖတွာ နေတုံ ပဒါတိဂဏံ ပြေၐယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tataH paraM lOkAstasmin itthaM vivadantE phirUzinaH pradhAnayAjakAnjcEti zrutavantastaM dhRtvA nEtuM padAtigaNaM prESayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:32
13 अन्तरसन्दर्भाः  

tadaa phiruu"sino bahirbhuuya katha.m ta.m hani.syaama iti kumantra.naa.m tatpraatikuulyena cakru.h|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


kintu "se.se ki.m bhavi.syatiiti vettu.m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya daasai.h sahita upaavi"sat|


kintu kecidanye phiruu"sinaa.m samiipa.m gatvaa yii"soretasya karmma.no vaarttaam avadan|


tata.h phiruu"sina.h paraspara.m vaktum aarabhanta yu.smaaka.m sarvvaa"sce.s.taa v.rthaa jaataa.h, iti ki.m yuuya.m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|


tadaa sa yihuudaa.h sainyaga.na.m pradhaanayaajakaanaa.m phiruu"sinaa nca padaatiga.na nca g.rhiitvaa pradiipaan ulkaan astraa.ni caadaaya tasmin sthaana upasthitavaan|


tasmaad yihuudiiyaasta.m dharttum udyataastathaapi kopi tasya gaatre hasta.m naarpayad yato hetostadaa tasya samayo nopati.s.thati|


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्